________________
Shri Mahavir Jain Aradhana Kendra
२५४
www. kobatirth.org
,
पराशर माधवः ।
ममूहकार्य्यप्रहितो यज्ञभेत तदर्पयेत् ।
एकादशगुणं दो सौ नार्पयेत् स्वयम् " - इति । विभज्य ग्रहणमणुद्रव्यविषयम् । यतस्तत्पचविषये मएवाह - " षाएमासिकं वत्सरं वा विभक्तव्यं यथाऽंशतः । देयं बधिर' वृद्वान्धस्तौबा लातुररोगिषु || सान्तानिकादिषु तथा धर्मएष सनातनः " - इति । राजः प्रसादलब्धवट्टणमपि सर्वेषां समभित्याह सएव, - “यत्तेः प्राप्तं रक्षितं वा गणार्थे वा ऋणं कृतम् । राजः प्रसादलब्धञ्च सर्व्वेषां तत्समाहितम् । ” इति । एतदभचितविषयम् । भक्षिते तु कात्यायन श्राह
—
"
“गणमुद्दिश्य यत्किञ्चित्कृत्वणं भचितं भवेत् ।
श्रात्मार्थं विनियुक्तं वा देयं तैरेव तद्भवेत् " - इति । ये तु समुदायं प्रसाद्य तदन्तर्गता ये च समुदायतोभादिना ततो वहिर्भूताः तान् प्रत्याह सएव,
“गणिनां शिल्पिवर्गाणां गताः स्युर्ये तु मध्यताम् ।
प्राकृतस्याधमर्णस्य ममांशाः सर्वएव ते ॥
--
Acharya Shri Kailassagarsuri Gyanmandir
+
देयं वा निख, इति का० ।
| सर्व्वेषां तत्समूहितम्, – इति का० । सर्व्वेषामेव तत्समम् - इति
ग्रन्थान्तरतः पाठः ।
1 इत्थमेव पाठः सर्व्वत । प्राकृतस्य धनस्य, इति यन्थान्तरष्टतस्तु पाठः समीचीनः ।
For Private And Personal Use Only