________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
२५३
प्रकृत्यवमतं स्वभावतएव यदननुज्ञातं ; पाषण्यादिषु ताम्बलभक्षणं, परस्परोपतायः, राजपुरुषाश्रयणेनान्योन्यमापहरणदि । दोषवत्करणं श्रुतिस्मृतिविरुद्धं विधवादौ वेश्यात्वादिकं पाषण्ड्यादिभिः प्रकल्पितम्। संविलसने दण्डमाह मनुः,
“यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् । विसंवदेनरोस्लोभात्तं राष्ट्रादिप्रवामयेत् ॥ निकृत्य दापयेदेनं समयव्यभिचारिणम् । चतुःसुवर्णकं निष्कं* शतमानञ्च राजतम्(१) ॥ एवं दण्डविधिकुर्यात् धार्मिकः पृथिवीपतिः ।
ग्रामजातिसमूहेषु समयव्यभिचारिणाम्” इति । सत्येन प्रापथेन । एतेषां निर्वासनचतुःसुवर्णनिष्कशतमानरूपाणां जातिविद्यागुणाद्यपेक्षया व्यवस्था कल्पनौया । समूहपूजार्थं राज्ञा समर्पितं द्रव्यं समूहाय यो न ददाति, तं प्रत्याह याज्ञवल्क्यः,
"भमूहकार्य आयातान् कृतकार्यान् विमर्जयेत् । मदा सम्मानसत्कारैः पूजयित्वा महीपतिः ॥
* चतुः सवर्णान् घट निष्कान्,-इति ग्रन्थान्तरकृतः पाठः ।
(१) पत्र च, "साई, पूतं सुवर्णानां निष्कमाडर्मगौषिणः"-इत्यादि.
निष्कानां व्यवच्छेदा) चतुःसुवर्गकमिति निष्कविशेषणमुपात्तम् । शतमानं राजतं रत्तिकानां विंशत्यधिकं शतत्रयमिति चण्डेवरेस व्याख्यातम्।
For Private And Personal Use Only