SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । १८E “पञ्चगव्यं पिवेद्गोनो माममासीत संयतः । गोष्ठेशयो गोऽनुगामी गोप्रदानेन ड्यति ॥ कृच्छं चैवातिकृच्छ्रञ्च चरेद्वाऽपि समाहितः । .. दद्यात् त्रिरात्रं पोव्य वृषभैकादशास्तु गाः” इति ॥ तत्र गोस्वामिभेदमुपजीव्य व्यवस्था। आतिमाचब्राह्मणखाभिके त्रिरात्रोपवासो वृषभैकादशगोदानं च । क्षत्रियस्वामिके पञ्चगव्याशनम्। वैश्यस्वाभिके मासमतिकच्छम् । शूद्रखामिके कृच्छम् । विष्णुव्रतत्रयमाह, "गोध्नस्य पञ्चगव्येन मासमेकं पलत्रयम्* (१) । प्रत्यहं स्यात् पराको वा चान्द्रायणमथापिवा"-इति ॥ एतत्त्रयमपि चत्रियखामिकविषयम् । यत्तु शङ्खलिखिताभ्यामुत्रम् । “गोनः पञ्चगव्याहारः पञ्चविंशतिरात्रमुपवत्। मशिखं वपनं कृत्वा गोचर्मणा प्रावृतो गां चानुगच्छन् गोष्ठेशयो गां दद्यात्" इति। एतत्तु वैश्यस्वामिकविषयम् । यत्तु सम्बर्तनोत्रम्, “गोन्नस्यातः प्रवक्ष्यामि निष्कृतिन्तत्त्वतः शुभाम् । * निरन्तरम्,--इति शा। । प्राजापत्य,-- इति शा। 1 पञ्चगव्याहारमात्रमुपवसन्,-इति मु.। (१) पलपरिमाणमुलं ज्योतिधे । “पलन्तु लौकिकमानैः साष्टरत्तिदि मामकम् । तालकत्रितयं क्षेयं ज्योतिज्ञैः स्मृतिसम्म तम्" इति । दाद भी रत्तिकाभिरेकोलौकिकोमाषको भवति, अभिश्च माष. कैरेक तालकम् । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy