SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पराशरमाधवः । । गोनः कुर्वीत संस्थानं गोष्ठे गोरूपमन्निधौ * ॥ तत्रैव चितिशायो स्यान्मामार्दू संयतेन्द्रियः । संनुयावकभक्षाशी पयोदधि घृतं शकृत् ॥ एतानि क्रमशोऽनीयात् दिजस्तत्पापमोक्षकः । शड्यते सार्द्धमासेन नखरोमविवर्जितः ॥ खानं विषवणं कुर्याद्गवामनुगमं तथा । एतत्समाहितः कुर्यात् स नरो वौतमत्मरः ॥ सावित्रौं च जपेन्नित्यं पवित्राणि च शक्तिः । ततश्चौर्णब्रतः कुर्यात् विप्राणं चैव भोजनम् ॥ भुक्रवत्सु च विप्रेषु गां प्रदद्याविचक्षणः । वृषभं तिलधेर्नु(१) वा ततेो मुच्येत किल्विषात्” इति ॥ यच्च सुमन्तुनोत्रम् । “गोतस्य गोप्रदा' गोष्ठे शयनं दादशरात्रं पञ्चगव्यप्राशनं गवां चानुगमनम्”-इति । तत् शूद्रखामिकविषयम् । यत्तु मनुनोत्रम्,__ * गोरूपसंज्ञिता,-इति मु.। + संबर्तनोक्तम्, इति मु । (१) तिलधेनुश्च वराहपुराणे उक्ता । "तिलधेनु प्रवक्ष्यामि सर्वपापप्रणा शिनीम्। यां दत्वा पापकर्मापि मुच्यते नरकार्णवात् । चतुर्भिः सेति. काभिश्च प्रस्थरकः प्रकीर्तितः। ते घोड़ा भवेद्धेनुश्चतुर्भिर्वत्सको भवेत् । इक्षुदण्डमयाः पादा दन्ताः पुष्यमयान्तथा । नासा गन्धमयो तस्या जिहा गुड़मयो तथा । एके ताम्रमयी सा स्याइण्टाभरणभूषिता। ईदृशों कल्पयित्वा तु स्वर्ण पटङ्गी प्रकल्पयेत् । कांस्योपदोहां रौप्यक्षुरां पूर्वधेनुविधानतः" इति । सेतिका कुड़वः, स च दादशप्रतिपरिमितः । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy