SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकामहम् "पयोदधिविकारादि शचि पात्रान्तरे स्थितम् । सावनोत्यवनाभ्याञ्च पर्यग्नि करणेन च"-इति । शङ्खोऽपि, "भावनं धृततैलानां पावनं गोरमस्य च । भाण्डानि प्लावयेदद्भिः शाकं मूलफलानि च ॥ मिद्धमचं तथा मर्पिः चौरञ्च दधि चाम्बु च । एषां शुमाऽवलौढानां तेजमा इद्धिरिष्यते"-इति ॥ शातातपस्तु विलौनाविलौनभेदेन व्यवस्थितां शर्लिं दर्शयति, "तापनं ततैलानां मधुनो गोरमस्य च । तन्मात्रमुहृतं प्रोत् कठिनन्तु पयोदधि । अविलीन तथा मर्पिविलीन पवनेना तु"-इति । कचित्तु दोषाभावमाह आङ्खः । “तदधिपयस्तकामाधारभाण्डे स्थितानामदोषः। प्राधारदोषे तु नयेत् पाचात् पात्रान्तरं द्रव्यम् । इतन्तु पायसं चौरं तथैवेक्षुरमो गुडः । शूद्रभाण्डस्थितं तकं तथा मधु न दुष्यति"-रति॥ चमोऽपि, "देवद्रोण्या विवाहेषु यज्ञेषु प्रक्षतेषु च । काकैः श्वभिस्तु संस्पृष्टमन्नं न तु विवर्जयेत्" इति । देवद्रोणी देवयात्रा । गातातपोऽपि, * धनपततेलाना पवने गोर सस्य च,-ति मु.। सपनेन,-इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy