________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकामहम्
"पयोदधिविकारादि शचि पात्रान्तरे स्थितम् ।
सावनोत्यवनाभ्याञ्च पर्यग्नि करणेन च"-इति । शङ्खोऽपि,
"भावनं धृततैलानां पावनं गोरमस्य च । भाण्डानि प्लावयेदद्भिः शाकं मूलफलानि च ॥ मिद्धमचं तथा मर्पिः चौरञ्च दधि चाम्बु च ।
एषां शुमाऽवलौढानां तेजमा इद्धिरिष्यते"-इति ॥ शातातपस्तु विलौनाविलौनभेदेन व्यवस्थितां शर्लिं दर्शयति,
"तापनं ततैलानां मधुनो गोरमस्य च । तन्मात्रमुहृतं प्रोत् कठिनन्तु पयोदधि ।
अविलीन तथा मर्पिविलीन पवनेना तु"-इति । कचित्तु दोषाभावमाह आङ्खः । “तदधिपयस्तकामाधारभाण्डे स्थितानामदोषः। प्राधारदोषे तु नयेत् पाचात् पात्रान्तरं द्रव्यम् ।
इतन्तु पायसं चौरं तथैवेक्षुरमो गुडः ।
शूद्रभाण्डस्थितं तकं तथा मधु न दुष्यति"-रति॥ चमोऽपि,
"देवद्रोण्या विवाहेषु यज्ञेषु प्रक्षतेषु च ।
काकैः श्वभिस्तु संस्पृष्टमन्नं न तु विवर्जयेत्" इति । देवद्रोणी देवयात्रा । गातातपोऽपि,
* धनपततेलाना पवने गोर सस्य च,-ति मु.।
सपनेन,-इति मु.।
For Private And Personal Use Only