SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । "दासनकृतिक क्रुद्धवृद्धवस्त्रीबालचाक्रिकाः । मत्तोन्मत्तप्रमत्तातंकितवग्रामयाजकाः ॥ महापथिकसामुद्रवणिक्प्रव्रजितानुगाः । युग्मैकश्रोत्रियाचारहौनलौवकुशौलवाः ॥ नास्तिकत्रात्यदाराग्नित्यागिनोऽयाज्ययाजकाः । एकस्थाली त्वरिचरः अरिज्ञातिसनाभयः ।। वाग्दुष्टदाषिगैलूषविषजीयहितुण्डिकाः । गरदश्वानिदश्चैव शूद्रापत्योपपातकाः ॥ क्लान्तसाहसिकश्रान्तनिधूतान्यावसायिनः । भिन्नत्ताः समावृत्ता जड़त्तैलिकपौलिकाः ॥ भूताविष्टनृपदिष्टवर्षानक्षत्रसूचकाः । अघसंस्थात्मविष्कम्भविहीनाशनवृत्तयः ॥ कुनखौ श्यावदन्तश्च श्वित्रिमित्रध्रुक्शौण्डिका । ऐन्द्रजालिकलुब्धोग्रश्रेणीगणविरोधिनः । बधकश्चित्रकृन्मूर्खः पतितः कूटकारकः । . कुहकः प्रत्यवसितः तस्करो राजपूरुषः ।। * कृतिक-स्थाने, नैस्कृतिक,-इति पाठः का० पुस्तके । एवं परत्र । + भिन्नव्रताः समावृत्तजनतैलिकमौलिकाः,-इति का। भिन्नत्ता. तमासत्ताः, इत्यादि शा। + कुनखी श्यावदन् वित्री मित्रध्रुक शवशौण्डिकाः, इति का । $ बन्धकचित्रवत् श्वित्री पतितः कूटकारकः,-इति का । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy