________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१२ ० ।]
प्रायवित्तकाण्डम् ।
अष्टादशदिनादवाक् स्नानमेव रजस्वला । अतऊर्द्ध चिराचं स्यादुशना मुनिरब्रवीत् ॥ ५२ ॥ इति ।
न तु
रजोदर्शनमारभ्य चतुर्थे दिवसे खाता स्त्री पुनस्ततश्रारभ्याष्टादशदिनादवग्रजस्वला भवति, तदा स्नानमेवाचरेत् । त्रिरात्राशौचं कुर्य्यात् । श्रष्टादशदिनादूर्द्धं रजोदर्शने त्रिरात्राशौचं कर्त्तव्यम् ।
रजस्वलाप्रसङ्गेन बुद्धिस्थानां चण्डालादीनां व्यवधाने देशपरिमाणमाह
युगं युगदयं चैव त्रियुगच्च चतुर्युगम्। चण्डालम्नतिकेादक्यापतितानामधः क्रमात् ॥ ५३ ॥ इति ।
श्रधः क्रमात् विपरीतक्रमादित्यर्थः । ततश्चैवं योजनीयम् । पतितस्य व्यवधानमेकेन युगेन, उदक्याया युगद्दयेन, सूतिकायायुगत्रयेण चण्डालस्य युगचतुष्टयेनेति । युगपरिमाणं लोकव्यवहा रादवगन्तव्यम् (१) ।
व्यवधानाभावे गुद्धिमाह -
**
Acharya Shri Kailassagarsuri Gyanmandir
ततः सन्निधिमाचेण सचेलं खानमाचरेत् । स्नात्वाऽवलोकयेत् स्वर्यमज्ञानात् स्पृशते यदि ॥ ५४ ॥ इति
मात्रशब्देन स्पर्शोव्यावर्त्यते । स्वर्णाभावे स्नानमेव । स्पर्शेऽप्यकास्पृश्यते,—इति मु० ।
३८७
For Private And Personal Use Only
(१) युगोरुथहलाद्यते न दयास्तु कृतादिषु । युग्मे हस्तचतुष्केऽपि वृद्धिनामौषधेऽपि च - इति मेदिनिः ।