________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८८
पराशरमाधवः।
[१२ १०।
मते स्वानं सूर्यावलोकनं च । कामकृते द्वैगुण्यं, शान्तरं वा द्रष्टव्यम् । सङ्कटादिषु सत्यपि सन्निधौ स्पर्शभावे खानाभावः, यथासम्भवव्यवधानस्य सम्बर्त्तनाभ्युपगतत्वात् ।
"सङ्कटे विषमे चैव दुर्ग चैव विशेषतः ।
हट्टपट्टनमार्ग च सम्भवन्तु यथा भवेत्” । अथ तटाकादौ पशुवत् मुखेन जलपानं निषेधति,विद्यमानेषु पात्रेषु* ब्राह्मणो ज्ञानदर्वलः। तोयं पिवति वोण श्वयोनौ जायते ध्रुवम् ॥५५॥इति। __ "खानानि पञ्च पुण्यानि"-इत्यारभ्य, "श्वयोनौ जायते ध्रुवम्”इत्येतदन्तेन ग्रन्थमन्दर्भण योऽयमाचारशेषः। प्रतिपादितः, सर्वस्थ तस्य प्रपञ्चः पूर्वकाण्डे प्रायेण कृत इति नात्र पुनः प्रपञ्चितः । न चैवं मति पुनरनिः शङ्कनौया, मूलवचनेषु तत्र तत्र सङ्गहौतार्थस्थाच विवृतत्वात् ।
अथ प्रायश्चित्तकाण्डोषः। तत्र केनचिबिमित्तेन शपथमुलशिन्तवतः प्रायश्चित्तमाह,यस्तु क्रुद्धः पुमान् ब्रूयाबाया मागम्यताम्। पुनरिच्छति चेदेनां विप्रमध्ये तु श्रावयेत् ॥५६॥ श्रान्तः क्रुद्धस्तमोऽन्धोवा क्षुत्पिपासाभयादितः। दानं पुण्यमकृत्वा तु प्रायश्चित्तं दिनचम् ॥ ५७॥ * हस्तेष,-इति मु.। + विशेषः, इति मु.। । प्रपञ्चाते,-इति मु.।
For Private And Personal Use Only