________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधवः ।।
[१२ स.।
___ मनोवाकायानां कर्माणि व्यापारा:, तेभ्योजातानि मनोवाक्कायकर्मजानि । न चैतेषां त्रयाणामत्याधिकभावेन व्यवस्थितानां साधारणोनिवृत्तिहेतुरयुक्त इति वाच्यम् । अत्यन्तावृत्तानां मानसानामौषदावृत्तानां वाचिकानां मककृतानां कायिकानां च समत्वसम्भवात् ।
दानस्य फलातिशयहेतुं पात्रविशेषमाह,कुटुम्बिने दरिद्राय श्रोत्रियाय विशेषतः । यदानं दीयते तस्मै तदानं शुभकारकम् ॥५०॥ इति ।
विशेषतइति पदं कुटुम्बित्वादिभिस्त्रिभिर्विशेषणे: प्रत्येकं सम्बध्यते । तथाच सति यस्य महत् कुटुम्बं, दारिद्यच्चाधिकं, बहुवेदपाठेन श्रोत्रियत्वमतिशयितं, तादृशाय दीयमानं भस्य फलातिशयस्य कारक भवति।
परकीयभूम्यपहरणे प्रत्यवायाधिक्यमाह,वापीकूपतटाकाद्यैवाजपेयशतैरपि । गवां कोटिप्रदानेन भूमिहत्ता न शुध्यति ॥५१॥ इति। वाप्यादौनामेकैकस्य शुद्धिहेतुत्वं शास्त्रान्तरेषु प्रसिद्धम्। तादृशैबहुभिरपि न रायतीत्युक्तः प्रत्यवायाधिक्यं प्रतीयते । न च मात्मना उद्धिनास्तीत्येवंपरमिदं वचनं, तथा मति सुवर्णस्तेयधमेष म्भावितद्धिषु मध्ये तत्पाठानुपपत्तेः ।
अथ रजस्वला विषये कञ्चिदिशेषमाह,--
For Private And Personal Use Only