________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः।
निराकरणे व्यवस्थितानि साधनान्याह कात्यायनः,--
“लिखिते लिखितं नैव स* साक्षी साक्षिभिर्हरेत् । कूटोको साक्षिणो वाक्यात् लेखकस्य च पत्रकम् ॥ श्राद्यस्यां निकटस्थस्य यच्छतेन न याचितम् । शुद्धर्णशङ्कया तत्तु लेख्यं दुर्बलतामियात् ॥ लेख्यं विंगत्ममाऽतौतमदृष्टाश्रावितञ्च यत् । न तत्मिद्धिमवाप्नोति तिष्ठत्वपि हि माक्षिषु ॥ प्रयुक्त शान्तिलाभे तु लिखितं यो न दर्शयेत् ।
न वाच्यते च ऋणिकं न तत्सिद्धिमवाप्नुयात्”--इति । नारदोऽपि,--
“योऽश्रुतार्थमदृष्टार्थ व्यवहारार्थमागतम् । न लेख्यं मिद्धिमाप्नोति जीवत्वपि हि माक्षिषु ॥ मृताः स्युः साक्षिणो यत्र धनिकर्णिकलेखकाः । तदप्यपार्थं लिखितं ऋणत्वाञ्चेश्वराश्रयात् ॥ अदृष्टाश्रावितं लेख्यं प्रमौतधनिकर्णिकम् ।
* इत्यमेव पाठः सव्वैत्र । मम तु, न,-इति पाठः प्रतिभाति । रित्यमेव पाठः सव्वत्र । मम तु, साक्ष्यस्य,-इति पाठः प्रतिभाति । | इत्यमेव पाठः सर्वत्र । मम तु, शुष्कर्ण प्रवन्या,-इति पाठः प्रति.
भाति । $ इत्यमेव पाठः सर्वत्र । ऋते त्वाधेः स्थिराश्रयात्,-इति ग्रन्था
न्तरीयस्तु पाठः समीचीनः ।
For Private And Personal Use Only