SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार काण्डम् । Acharya Shri Kailassagarsuri Gyanmandir तथालग्नकञ्चैव बहु कालं न सिद्यति” - इति । लेख्यहानेरपवादमाह बृहस्पतिः, - "उन्मत्तजडमूकानां राजभौतिप्रवासिनाम् । अप्रगल्भभयार्त्तानां न लेख्यं हानिमाप्नुयात् ” - इति । लेख्यद्धिप्रकारमाह नारदः, - “दर्शितं प्रतिकालं यत् तथा तु श्रावितं च यत् । न लेख्यसिद्धिः सर्वत्र ऋणिष्वपि हि साचिषु” ॥ कात्यायनोऽपि -- “निर्दोषं प्रथितं यत्तु लेख्यं तसिद्धिमाप्नुयात् । यथादृष्टे स्फुटं दोषं नोक्रवान् ऋणिको यदि ॥ ततो विंशतिवर्षाणि क्रौतं पत्रं स्थितम्भवेत् । शस्य सन्निधावर्थी यस्य लेख्येन भुज्यते ॥ वर्षाणि विंशतिं यावत् तत्परं दोषवर्जितम् । श्रथ विंशतिवर्षाण्यधिकं भुक्तिः सुनिश्चिता ॥ न लेख्येन तु तत्सिद्धं लेख्यदोषविवर्जितम् । सीमाविवादे निर्णीते सौमापत्रं विधीयते ॥ तस्य दोषाः प्रवक्तव्या यावद्दर्षाणि विंशतिः । श्रधानसहितं यत्र ऋणं लेख्यं निवेशितम् ॥ For Private And Personal Use Only हट * इत्थमेव पाठः सर्व्वत्र । लेख्यं सिध्यति सर्व्वत्र म्टतेष्वपि च सातिषु, इति ग्रन्थान्तरीयस्तु पाठः समीचीनः । + पत्रं, - इति स० प्रा० ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy