SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायश्चित्तकाण्डम् । तच्च यथायथम् । द्रोणाढकपरिमाणाच्च स्वल्पमन्नं काकादिभिरवलीढं चेत्, तत्परित्याज्यमेव । विवचिता शुद्धिीणाढ़क विषयेति द्रष्टव्यम् । __तां द्धिं दर्शयति, अन्नस्योद्धृत्य तन्माचं यच्च लालाहतं* भवेत् ॥७२॥ सुवर्णेदकमभ्युक्ष्य हुताशेनैव तापयेत् । हुताशनेन संस्पृष्टं सुवर्णसलिलेन च ॥७३॥ विप्राणां ब्रह्मघोषेण भोज्यं भवति तत्क्षणात् । द्रोणढ़कपरिमितस्यान्नस्य मध्ये यावति भागे संस्पर्शसम्भावना, तावन्तं भागमपनयेत् । अवशिष्टेऽपि यावति लालास्पर्शः सम्भावितः, तावदपनयेत् । इतरत् सवं सुवर्णयुक्रेनोदकेन सम्प्रोच्य सकृत् वहौ तापयेत् । ताभ्यां सुवर्णदकवजिभ्यां संस्कृतं पुनः एद्धिहेतना पवमानसूत्रादीनां घोषेण संस्कृत्य विगैरनुज्ञातं तमुझौत। अतएव बौधायनः । “सिद्धहविषां महतां श्ववायमप्रभृत्युपहतानां तदग्रं पिण्डमात्रमुद्धृत्य पवमानः सुवर्जन इत्यनेनाभ्युक्षणम्, मधूदके पयोविकारे पात्रात् पात्रान्तरानयनेन शौचमेवं तैलमर्पिषि” इति । यमदग्निरपि, "ग्टतान्नं द्रोणमात्रस्य श्वकाकाद्युपधातितम् । ग्राममुद्दत्याग्नियोगात् प्रोक्षणं तत्र शोधनम् ॥ * यावच्च ले हितं,-स. शा। + तापी नोपतापयेत्, इति शा। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy