________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
१०८
ततो द्रोणादकस्यान्नं श्रुतिस्मृतिविदो विदुः ।
ततस्तस्मात् शास्त्रौयपरिमाणात् परिमितं यद्रोणादकस्यान्नन्तदेवाच शुद्धमिति शास्त्रे विवचितमिति श्रुतिस्मृतिकुशला मन्यन्ते । ननु शास्त्र एव द्रोणढ़कपरिमाणमन्यथाऽभिहितम् । तथाच भविष्यत्पुराणम् -
[६ ० ।
" पलदयन्तु प्रसृतं द्विगुणं कुड़वं मतम् । चतुर्भिः कुड़वैः प्रस्यः प्रस्याञ्चत्वारश्राढकः ॥ श्राढकैस्तैश्चतुर्भिस्तु द्रोण कथितो बुधैः ।
कुम्भोद्रोणद्वयं प्रोक्तं खारौ द्रोणस्तु षोड़श” – इति ॥ नैष दोषः । देशभेदेन शास्त्रदयस्य व्यवस्थापनीयत्वात् । द्रोणाढकशब्द व्यावर्त्त्यमाह -
कांकश्वानावलीढन्तु गवाघातं खरेण वा ॥ ७१ ॥ स्वल्पमन्नन्त्यजेद्विप्रः शुद्धिर्द्रोणाढ़ के भवेत् ॥
धनिकविषयं द्रोणपरिमाणं, निर्धन विषयमादकपरिमाणम् ।
For Private And Personal Use Only
बराहशब्दञ्च कृष्णशकुनौ । तथाच सति लोकव्यवहारेण शब्दार्थस्य निःश्चेतव्यत्वात् किमार्थव्यवहारेण दीर्घशुकादयो यवादिशब्दार्थग्रहीतव्याः किं वा म्लेच्छव्यवहारेण प्रियङ्ग्वादयः, इति सन्देहे, शास्त्रीयशब्दार्थग्रहणे शास्त्रानुसारिण्या कार्यप्रसिद्धेर्बलीयस्त्वात् आर्य्यव्यवहारानुसारेण दीर्घायूकादयस्व यवादिशब्दार्थ ग्रहीतव्यान म्लेच्छप्रसिड्यनुसारेण प्रियवादयः, - इति सिद्धान्तः ।
mps