________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४६
पराशरमाधवः।
[१. प.।
स्याविकारमनीयात् । तांश्चन्द्रकलाऽभिद्धौ क्रमेण वर्द्धयेत् । हामी च ट्रासयेत् । अमावास्यायाञ्च नानौयात्। एष(२) चान्द्रायण यवमध्यः, पिपीलिकामध्यो वा। यस्यामावास्या मध्या' भवति, स पिपीलिकामध्यः । यस्य पौर्णमासी, स यवमध्यः(२) । अष्टौ ग्रासान् प्रतिदिनमन्त्रीयात्, म यतिचान्द्रायणः । सायं पातश्चतरचतरोग्रामान् ममनीयात् म शिशुचान्द्रायणः । यथा कथञ्चित् पिण्डानां तिसोऽशौतौा अनौयात्, स सोम्यचान्द्रायणः” इति । चान्द्रायणेऽभिहितस्य ग्रामस्य परिमाणमाह,कुकटाण्डप्रमाणन्तु ग्रासं वै परिकल्पयेत् । अन्यथाभावदोषेण न धर्मो न च शुद्ध्यति ॥२॥इति। उतपरिमाणादधिकपरिमाणत्वमन्यथाभाव:(४) । तेन जातो
* मध्यवर्तिनी,-इति मु.। (२) हानौ हासे । तथाचैकैक चन्द्रकलाशासक्रमेणैकैकं ग्रासं झासये.
दित्यर्थः। (२) एघइति निर्विशेषितस्य चान्द्रायणमात्रस्य परामर्शः, न तु पूर्वनि
दिएप्रकारस्य चान्द्रायणविशेषस्य । तस्य नियक्तदैविध्यासम्भवादिति
बोध्यम् । (३) यच्चान्द्रायणं कृष्णप्रतिपापक्रम्य पौर्णमास्यां समाप्यते, तत् पिपौलि.
कामध्यम् । यत् पुनः शुक्ल प्रतिपद्युपक्रम्यामावास्यायां समाप्यते तत्
यवमध्यमित्यर्थः । (8) यद्यप्यक्तपरिमाणादल्पपरिमाणत्वेऽप्यन्यथाभावः समानः, तथाप्यत
परिमाणादधिकपरिमाणव्यवच्छेदे वचनस्य तात्य-दधिक परिमाणत्वरवान्यथाभावोवर्णिता न न्यूनपरिमाणात्ये । अतरव, “कुक्कटाण्डप्रमाणं वा ग्रासं कुर्यात् समाहितः। अनुल्यस्थितं वाऽपि"
For Private And Personal Use Only