SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६ पराशरमाधवः। [१. प.। स्याविकारमनीयात् । तांश्चन्द्रकलाऽभिद्धौ क्रमेण वर्द्धयेत् । हामी च ट्रासयेत् । अमावास्यायाञ्च नानौयात्। एष(२) चान्द्रायण यवमध्यः, पिपीलिकामध्यो वा। यस्यामावास्या मध्या' भवति, स पिपीलिकामध्यः । यस्य पौर्णमासी, स यवमध्यः(२) । अष्टौ ग्रासान् प्रतिदिनमन्त्रीयात्, म यतिचान्द्रायणः । सायं पातश्चतरचतरोग्रामान् ममनीयात् म शिशुचान्द्रायणः । यथा कथञ्चित् पिण्डानां तिसोऽशौतौा अनौयात्, स सोम्यचान्द्रायणः” इति । चान्द्रायणेऽभिहितस्य ग्रामस्य परिमाणमाह,कुकटाण्डप्रमाणन्तु ग्रासं वै परिकल्पयेत् । अन्यथाभावदोषेण न धर्मो न च शुद्ध्यति ॥२॥इति। उतपरिमाणादधिकपरिमाणत्वमन्यथाभाव:(४) । तेन जातो * मध्यवर्तिनी,-इति मु.। (२) हानौ हासे । तथाचैकैक चन्द्रकलाशासक्रमेणैकैकं ग्रासं झासये. दित्यर्थः। (२) एघइति निर्विशेषितस्य चान्द्रायणमात्रस्य परामर्शः, न तु पूर्वनि दिएप्रकारस्य चान्द्रायणविशेषस्य । तस्य नियक्तदैविध्यासम्भवादिति बोध्यम् । (३) यच्चान्द्रायणं कृष्णप्रतिपापक्रम्य पौर्णमास्यां समाप्यते, तत् पिपौलि. कामध्यम् । यत् पुनः शुक्ल प्रतिपद्युपक्रम्यामावास्यायां समाप्यते तत् यवमध्यमित्यर्थः । (8) यद्यप्यक्तपरिमाणादल्पपरिमाणत्वेऽप्यन्यथाभावः समानः, तथाप्यत परिमाणादधिकपरिमाणव्यवच्छेदे वचनस्य तात्य-दधिक परिमाणत्वरवान्यथाभावोवर्णिता न न्यूनपरिमाणात्ये । अतरव, “कुक्कटाण्डप्रमाणं वा ग्रासं कुर्यात् समाहितः। अनुल्यस्थितं वाऽपि" For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy