________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ ब.]
प्रायश्चित्तकाण्डम् ।
चतुर्विंशतिमते विषभोजननिन्दास्मरणात् । तथा, केचित् श्राद्धालवः शूद्रादयः खग्टहे श्रोत्रियो न भुते इत्यभिप्रेत्य श्रोत्रियान्तरग्टहे द्रव्यं दत्वा भोजयन्ति । तादृष्यस्य श्रोत्रियान्तरस्य रहे सिद्धमन्नं निन्द्यत्वेन शशितम् । प्रतिषिद्धानं गोध्रातादि । तथाच याज्ञवल्क्यः,
"गोधातन्तु शुनोच्छिष्टं श्वस्पृष्टं* पतितेचितम् ।
उदक्यास्पृष्टसंसृष्टी पर्यायाचं विवर्जयेत्”-इति॥ पात्रे पतितस्थाबस्थाढ़ें भक्का शिष्टमन्नं कालान्तरे भोक्तुं यदि संग्टते, तदा तदनं पूर्वाच्छिष्टमित्यभिधीयते । तेवेतेषु सूतकामादिषु पूर्वाच्छिष्टान्नेषु पञ्चसु भुक्तेषु शूद्रानवद्बाकूर्चच्छौ वेदितव्यौ। सूतकाचे थे वक्तव्यविशेषास्ते सर्वेऽप्युपरिष्टादच्यन्ते । यत्त्वभोव्याने सुमन्तुनोकम् । “अभिशस्तपतितपौनर्भवपुंश्चल्यचिनस्वकारतैलिकचाक्रिकध्वजिसुवर्णकारलेखकलैङ्गिकपण्डकाबन्धकगणगणिकाबानि चाभोज्यानि, सौनिकक्रव्यादनिषादबुरुडचर्मकाराअभोज्यानाअप्रतियाह्याच, प्रशनप्रतिग्रहयोश्चान्द्रायणं चरेत्” इति । तत्कामताभ्यासविषयम् । यच्च प्रङ्खनोत्रम्,
“शूद्रानं ब्राह्मणोभुक्का तथा रङ्गावतारिणः । चिकित्सकस्य क्रूरस्थ तथा स्त्रौशद्रजीविनः ॥
* गोधात शकुनोच्छिमुच्छिएं, इति मु. । + संधुएं, इति मु। + घण्ड, इति मु.। ६ स्खौम्टगजीविनः, इति मु.।
For Private And Personal Use Only