________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
.
पराशरमाधवः ।
[११ अ.
पण्डस्य कुलटायाश्च तक्षणो रजकस्य च । कदर्य्यस्य नशंसस्य वेश्यायाः कितवस्य च । गणनं गणिकाचा मृगजौविश्ववृत्तिनाम् ॥
सौनिकावं मृतिकाचं भुक्का मासं व्रती भवेत्" इति । एतच्च पूर्वण ममानविषयम्। मासवतस्य चान्द्रायणरूपत्वात् । यदपि वृहस्पपिनोत्रम्,
"शौण्डिकानं नटस्थावं लौवदण्डिकयोरपि । दुष्टानमवशिष्टाचं सोमविक्रयिणस्तथा ॥ सूत्यनं सूतिकाबञ्च वार्द्धषेः पतितस्य च ।
एतेषां ब्राह्मणो भुक्का द्वादशाहं यवान् पिवेत्” इति । यदपि शङ्खलिखिताभ्यामुत्रम्। “अभिशस्तपतितरजकचाक्रिकतेलिकग्रामयाजकशुद्रमांवत्सरिककुलिकसुवर्णकारचर्मकारचित्रवृत्तिघोषकतन्तुवायरङ्गावतारिमानकूटभौण्डिकबधजीविनृशंस्थात्मविक्रयिवार्द्धषिकश्यावभटवृत्तिवात्यतस्करात्रभोजनेम्वतिकच्छं चरेत्”इति । एतदुभयं पूर्वाकविषये चान्द्रायणं कर्तुमशनं प्रति वेदितव्यम् । यदपि वृहस्पतिना दर्शितम्,
* घण्डस्य कूलटायाश्च तथा बन्धकरक्षिणः ।
बभिशप्तस्य चोरस्य छवीरायाः स्त्रियास्तथा । चर्मकारस्य फेनस्य लौवस्य पतितस्य च ।
एकाकारस्य तक्ष्णश्च रजकस्य च वार्दुषः-इति मु.। । भूमिपालानं,-इति मु.।
For Private And Personal Use Only