SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . . पराशरमाधवः । [११ अ. पण्डस्य कुलटायाश्च तक्षणो रजकस्य च । कदर्य्यस्य नशंसस्य वेश्यायाः कितवस्य च । गणनं गणिकाचा मृगजौविश्ववृत्तिनाम् ॥ सौनिकावं मृतिकाचं भुक्का मासं व्रती भवेत्" इति । एतच्च पूर्वण ममानविषयम्। मासवतस्य चान्द्रायणरूपत्वात् । यदपि वृहस्पपिनोत्रम्, "शौण्डिकानं नटस्थावं लौवदण्डिकयोरपि । दुष्टानमवशिष्टाचं सोमविक्रयिणस्तथा ॥ सूत्यनं सूतिकाबञ्च वार्द्धषेः पतितस्य च । एतेषां ब्राह्मणो भुक्का द्वादशाहं यवान् पिवेत्” इति । यदपि शङ्खलिखिताभ्यामुत्रम्। “अभिशस्तपतितरजकचाक्रिकतेलिकग्रामयाजकशुद्रमांवत्सरिककुलिकसुवर्णकारचर्मकारचित्रवृत्तिघोषकतन्तुवायरङ्गावतारिमानकूटभौण्डिकबधजीविनृशंस्थात्मविक्रयिवार्द्धषिकश्यावभटवृत्तिवात्यतस्करात्रभोजनेम्वतिकच्छं चरेत्”इति । एतदुभयं पूर्वाकविषये चान्द्रायणं कर्तुमशनं प्रति वेदितव्यम् । यदपि वृहस्पतिना दर्शितम्, * घण्डस्य कूलटायाश्च तथा बन्धकरक्षिणः । बभिशप्तस्य चोरस्य छवीरायाः स्त्रियास्तथा । चर्मकारस्य फेनस्य लौवस्य पतितस्य च । एकाकारस्य तक्ष्णश्च रजकस्य च वार्दुषः-इति मु.। । भूमिपालानं,-इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy