________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
११ अ.]
प्रायश्चित्तकाण्डम्।
३०६
“गान्धी लोहकारश्च सौनिकस्तन्नुवायकः । चक्रोपजीवी रजकः कितवस्तस्करस्तथा । यजमानोपजीवी च शूद्राध्यापकयाजको। कुलटचित्रकर्मा च वार्द्धषिश्चर्मविक्रयो। समषं पश्यमाहत्य महाघु यः प्रयच्छति । म वै वार्द्धषिको नाम यश्च वृया प्रयोजयेत् ॥ वृथाऽऽरामाश्रमाणञ्च भेदकः पुण्यविक्रयो । विक्रयौ ब्रह्मणो यश्च योनिसाकरिकच यः ॥ रनोपजीवी कूटाशः कुरुको गुप्तिकस्तथा । भिषजोगरदश्चैवा रूपाजीवी च सूचकः ॥ मोनिको वर्णिकश्चैव निषादेन समाः स्मृताः । कर्मण तेषु यो मोहाद् ब्राह्मणो वर्त्तते सदा ॥ प्रायश्चित्ते तु चरिते परिहार्यो भवेत् महिए। एते ब्राह्मणचण्डालाः सर्वे ब्रह्महणः किल ॥ तस्माद् दैवे च पित्ये च वर्जितास्तत्वदर्शिभिः । एतेषामेव सर्वेषां प्रत्यापत्तिस्तु? मग्यताम् ॥ भैक्षाबमुपभुञ्जानो दिजश्चान्द्रायणं चरेत् । एतेषां ब्राह्मणोभुक्ता दया कृत्वा प्रतिग्रहम् ॥
प्राजापत्येन शोत् तु तस्मात् पापान संशयः” इति । * कुहकोगुग्गुप्तिकः, इति मु. । + भिषक् च रजकचैव,-इति मु.। । भवेदधिः-इति मु.। प्रत्यासत्तिस्तु,-इति मु.।
For Private And Personal Use Only