SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५० 1] www. kobatirth.org प्रायश्चित्तकाण्डम् । Acharya Shri Kailassagarsuri Gyanmandir ve यदा प्रोषितश्राहिताग्निर्देशान्तरे प्रम्रियते, अग्निश्च स्वग्टहे वर्षाति, तदानीमास्तीर्णे कृष्णाजिने पलाशवृन्तैः देहाकृतिं कुशवद्धां निर्माय तदवयवेषु यज्ञपाचाणि निचिप्यासी स्वर्गाय लोकाय स्वाहेत्येकामाज्यातिं जुहुयात् । यत्र द्रव्यानिर्देशेन होमस्तचाज्यमेव होमद्रव्यम् । ततः कल्पोक्तप्रकारेण कृत्स्नं संस्कारं समापयेत् । ननु अन्यथा पलाशवृन्तानां मया स्मृत्यन्तरे श्रूयते । तत्र हारीतः, - “देशान्तरगते विप्रे विपन्ने कालपर्य्ययात् । शरौरनाशे कल्पः स्यादाहिताग्रेर्विशेषतः ॥ -- कृष्णाजिनं समास्तीर्य्य पुरुषाकृतिमेवच । चौणि षट्त्रिंशतं वृन्तान् पालाशांस्तु समाहितः ॥ श्रशीत्य शिरे दद्याद् ग्रौवायां दशएवच । बाहुभ्यान्तु शतं दद्यादङ्गुल्योर्दश एवच ।। उरसि त्रिंशतिं * दद्यात् जठरे विंशतिं तथा । अष्टौ वृषणयोर्दद्यात् पञ्च मेढ़े तु कल्पयेत् ॥ ऊरुभ्धान्तु शतं दद्याद्दिशतं जानुजयोः । पादांगुल्योर्दशैव स्यादेतत् प्रेतस्य कल्पनम् " - दूति ॥ वाढम् । श्रत्र व्यवस्थापक हेतोरभावाद्विकल्पो द्रष्टव्यः । स चैच्छिकः । हिताग्निसंस्कारस्य फलमन्वयव्यतिरेकाभ्यां विशदयति For Private And Personal Use Only ईदृशन्तु विधिं कुर्य्यात् ब्रह्मलेाकगतिर्भुवा । दहन्ति ये द्विजास्तन्तु ते यान्ति परमाङ्गतिम् ॥२४॥ * त्रिशत, - इति मु० ।
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy