________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
विक्रेत्रनुमतं ऋतुज्ञेयं तत् क्रयपत्रकम् ॥ पुरःसरश्रेणिगणा यत्र पौरादिकस्थितिः । तत्मिार्थन्तु यल्लेख्यं तद्भवेत् स्थितिपत्रकम् ॥ उत्तमेषु ममस्तेषु अभिशापे समागते । वृत्तानुवादलेख्यं यत् तज्नेयं मन्धिपत्रकम् ॥ अभिशापे समुत्तीर्ण प्रायश्चित्ते कृते जनः । विशुद्धिपत्रकं ज्ञेयं तेभ्यः* सातिसमन्वितम्” इति। अन्यदपि लेख्यमाह कात्यायमः,
"मौमाविवाद निणे ते सौमापत्रं विधीयते” इति। याज्ञवल्क्योऽपि,_ "दत्वर्ण पाटयेत् पत्रं शादौ चान्यत्तु कारयेत्” इति । लेख्यस्य प्रयोजनमाह मरीचिः
"स्थावरे विक्रवाधाने विभागे दानएवच । प्रतिग्रहे च कौते च नालेख्या सिद्ध्यति क्रिया"-दति । लियनभिज्ञस्वन्येन लेखयेदित्याह नारदः,
"श्रलिपिज्ञ पुणे यः स्यात् लेखयेत् खमतन्तु मः ।
साची वा माक्षिणोऽन्ये वा सर्वसाक्षिसमीपतः” इति । पत्रनाशादौ पत्रान्तरं लेख्यमित्याह याज्ञवल्क्यः,
* तेभ्योऽसाक्षिसमन्वितम्, इति शा। | इत्यमेव पाठः सर्वत्र । साक्षी वा साक्षिणाऽन्येन,-इति ग्रन्थान्तरीयस्त पाठः समीचीनः ।
For Private And Personal Use Only