________________
Shri Mahavir Jain Aradhana Kendra
६४
*
www. kobatirth.org
स्पतिः, -
पराशर माधवः ।
“देशान्तरस्ये दुर्लख्ये नष्टे मृष्टे इते तथा ।
भिन्ने दग्धेऽथवा छिन्ने लेख्यमन्यत्तु कारयेत्” इति ।
Acharya Shri Kailassagarsuri Gyanmandir
यच्च नारदेनोक्तम्, -
“लेख्ये देशान्तरे न्यस्ते भी दुर्लिखिते हते । सतस्तत्कालकर णममतोदुष्टदर्शनम् " - इति । तडूनदानोद्यतऋणिकविषयम् । लेख्यपरीचामाह बृहदृह
" त्रिविधस्यापि लेख्यस्य भ्रान्तिः सञ्जायते यदा । ऋणिमाचिलेखकानां हस्तात् संशोधयेत्ततः” इति ।
कात्यायनः, -
"राजाज्ञया समाहूय यथान्यायं विचारयेत् । लेख्याचारेण लिखितं साच्याचारेण साचिण: ॥
वर्णवाच्यक्रियायुक्रमसन्दिग्धस्फुटाचरम् ।
श्रहौनकमचिक्रञ्च लेख्यं तसिद्धिमाप्नुयात् " - इति ।
लेख्यस्य प्रामाण्यस्य सिद्धिमाह सएव -
"लेख्यं तु द्विविधं प्रोक्तं स्वहस्तान्यकृतं तथा । श्रसाचिमत्साचिमच सिद्धिर्देशस्थितेस्तयोः” इति । देशस्थितिर्देशाचारः । स्वहस्तकृते विशेषमाह याज्ञवल्क्यः, - “विनाऽपि साचिभिर्लेख्यं स्वहस्तलिखितं तु यत् । तत्प्रमाणं स्मृतं सर्व बलोपाधिकतादृते " - इति ।
दृष्टदर्शनम् - इति पा० | सतन्तत्वालहरणमसतो प्रदर्शनम्, - इति ग्रन्थान्तरीयः पाठन्तु रामो चौनः ।
For Private And Personal Use Only