SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार काण्डम् । Acharya Shri Kailassagarsuri Gyanmandir परहस्तकृते विशेषमाह सएव - "वादिनामभ्यनुज्ञातं लेखकेन समाक्षिकम् । लिखितं सर्वकार्येषु तत्प्रमाणं स्मृतं बुधैः " - इति । श्रधिपत्रे नारद श्राह,— " देशाचाराविरुद्धं यत् वक्त्रादिविधिलचणम् । तत्प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाचरम् ” - इति । लेख्यदोषमाह कात्यायनः, - “स्थानभ्रष्टाः सकान्तिस्था मन्दिग्धालचणच्युताः / तोयसंस्थापिता वर्णा कूटलेख्यं तदा भवेत् ॥ देशाचारविरुद्धं यत् सन्दिग्धं क्रमवर्जितम् । कृतमस्वामिना यच्च साध्यहीनञ्च दुष्यति” - इति । हारीतोऽपि - “ यच्च काकपदाकीर्णं तलेख्यं कूटतामियात् । विन्दुमाचाविहीनं यत् सहितं महितञ्च तत् " - इति । वृहस्पतिः, - " दूषितो गर्हितः साची यत्रेकोऽपि निवेशितः । कूटलेख्यन्तु तत्प्राहुर्लेखको वाऽपि तद्विधः ॥ मुमूर्षुधनस्लुब्धार्त्तसोन्मत्तव्यमनातुरैः । तत् सोपाधिबलात्कारहतं लेख्यं न सिद्यति ॥ श्रत्युज्ज्वलं चिरतं मलिनञ्चाल्पकालिकम् । भगोत्सृष्ठाचरयुतं लेख्यं कूटलमाप्नुयात् " - इति । नारदोऽपि - For Private And Personal Use Only हपू
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy