________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहार काण्डम् ।
Acharya Shri Kailassagarsuri Gyanmandir
परहस्तकृते विशेषमाह सएव -
"वादिनामभ्यनुज्ञातं लेखकेन समाक्षिकम् । लिखितं सर्वकार्येषु तत्प्रमाणं स्मृतं बुधैः " - इति ।
श्रधिपत्रे नारद श्राह,—
" देशाचाराविरुद्धं यत् वक्त्रादिविधिलचणम् । तत्प्रमाणं स्मृतं लेख्यमविलुप्तक्रमाचरम् ” - इति । लेख्यदोषमाह कात्यायनः, -
“स्थानभ्रष्टाः सकान्तिस्था मन्दिग्धालचणच्युताः / तोयसंस्थापिता वर्णा कूटलेख्यं तदा भवेत् ॥ देशाचारविरुद्धं यत् सन्दिग्धं क्रमवर्जितम् ।
कृतमस्वामिना यच्च साध्यहीनञ्च दुष्यति” - इति । हारीतोऽपि -
“ यच्च काकपदाकीर्णं तलेख्यं कूटतामियात् । विन्दुमाचाविहीनं यत् सहितं महितञ्च तत् " - इति । वृहस्पतिः, -
" दूषितो गर्हितः साची यत्रेकोऽपि निवेशितः । कूटलेख्यन्तु तत्प्राहुर्लेखको वाऽपि तद्विधः ॥ मुमूर्षुधनस्लुब्धार्त्तसोन्मत्तव्यमनातुरैः ।
तत् सोपाधिबलात्कारहतं लेख्यं न सिद्यति ॥ श्रत्युज्ज्वलं चिरतं मलिनञ्चाल्पकालिकम् ।
भगोत्सृष्ठाचरयुतं लेख्यं कूटलमाप्नुयात् " - इति ।
नारदोऽपि -
For Private And Personal Use Only
हपू