________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
ह
परापूवमाधवः ।
"मत्ताभियुक्तस्त्रौबालबलात्कारकृतं तु यत् ।
तदप्रमाणं लिखितम्भयोपाधिकृतं तथा"-इति । कात्यायनोऽपि,
"माहिदोषात् भवेद्दग्ध' पत्रं वै लेखकस्य वा ।
धनिकस्यापि वै दोषात् तथा वा ऋणिकस्य च" इति । दोषोभावयितन मएवाह,
“प्रमाणस्य हि ते दोषाः वक्रव्यास्ते विवादिनः ।
गढाः सुप्रकटाः सभ्यः कार्य शास्त्रप्रदर्शनात्" इति ॥ उद्भावनप्रकारांश्च मएवाह,
"माफिलेखनकर्तारः कूटतां यान्ति वादिनः । तथा दोषाः प्रयोक्रव्यां दुष्टे लेख्यं प्रदुय्यति ॥ न लेखकेन लिखितं न दृष्टं माचिभिस्तथा । एवं प्रत्यर्थिनोक्रेन कूटलेख्यं प्रकीर्तितम् ॥ तथ्येन हि प्रमाणं तु दूषणेन तु दूषणम् ।
मिथ्याऽभियोगे दण्ड्यः स्यात् माध्यार्थादपि होयते"-दति। अनन्तरभाविराजकृत्यमाह वृहस्पतिः,
"तथ्येन हि प्रमाणं तु दूषणेन तु दूषणम् । एवं दृष्टं नृपस्थाने यस्मिन् तद्धि विचार्य्यते ॥ विश्य ब्राह्मणैः मार्द्ध वक्रदोषाच्च निश्चितम्" इति ।
• इत्य मेव पाठः सर्वत्र । मम तु, भवेदएं, इति पाठः प्रतिभाति ।
त्य मेव पाठः सर्वत्र । मम तु, ये दाधाः, इति पाठ प्रतिभाति ।
For Private And Personal Use Only