SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ अ.] प्रायश्चित्तकाण्डम् । ५०६ तलघातौ च सम्भूतः कुलेषु धनिनां नरः । गत्वा देशान्तरन्तेषां तब रागो महान् भवेत्" इति । वृद्धगौतमः, "रक्षच्छेत्ता वृथा यस्तु स नाडीव्रणवान् भवेत्” इति। वायुपुराणे, "भवेत् स्फुटितपादस्तु यो निहन्याद् वनस्पतीन् । प्राणिहिंसापरो जन्तुघातौ वा मृतमन्ततिः ॥ मुखे कृष्णवणौ श्वित्रौ बन्ध्योवा स्थादिसर्पवान् । बल्मौकन्तु खनित्वा यो हन्ति वायुभुजोनरः ॥ गजचर्मा ज्वरौ च स्यादाज्ञया पूर्वकर्मणः । भ्रूणहा खिबहस्तः स्थाइहिणौ दासपत्न्यपि" इति । विष्णुधर्मोत्तरे, "वं कच्चिदातयित्वा तु प्राणिनां भृगुनन्दन । मांस भुक्त्वा तु धर्मज्ञ, भवतौह गदातरः” इति। इति हिंसाविशेषकर्मफलानि । थापेयपानाभक्ष्यभक्षणकर्मविशेषाद्योनिविशेषः । तत्र भिवधर्मोत्तरे, “कृमिकौटपतङ्गानां विड्भुजां चैव पक्षिणम् । सुरापः प्राप्यते योनि पूर्वकर्मानुसारतः”-दूति ॥ उमामहेश्वरसंवादे, "मद्यव्यमनिनोये च ये मद्यं सेवयन्ति च । शालान्तु कारयेद्यस्तु मद्यपानं ददाति यः ॥ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy