________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परापारमाधवः।
[१२ प.
उरःस्तस्तादुरुस्तम्भौ अक्षिरोग्यक्षिनाशकः । पदा तु यस्ताड़यति विसौ स भवेन्नरः ॥ पौडामप्रियकर्ता च धनुाधिर्धनुग्रहात् । पादकौली म भवति पादहन्ता च यो भवेत् ॥ असृग्दरौ दारयति यो वृक्षानतिविस्तान् । शूलेन शूलौ' भवति मनुष्याणाञ्च हिंसकः ॥ अमृग्दरी म भवति यस्तु हिंस्याहथा पशुन् । नक्रान्ध्यं जायते तस्य यो गवां नयनदये ॥
करोति शूलप्रक्षेपं पूर्वभावप्रचोदितः" इति । च्यासोऽपि,
"पिलहा याति पैशाच्यं जात्यन्धो माघातकः । प्राण्यङ्ग मृगशावं च हत्वा बन्ध्यो मृतप्रजः। अमाध्यरोगो बालनः क्षयौ स्यात् सर्वजौवहा ॥ गात्रकृच्छ्रो व्रणौ श्वित्रौ विसर्पो परघातकः । नेत्ररोगो भवेत् तस्य योऽन्येषां दृष्टिघातकः । परेषां रसनाच्छेदाज्जिहाऽऽस्यव्रणवान् भवेत् ॥ कृतघ्रः स्फुटिताचोवा हतीयञ्चरसंयुतः । चातुर्थकोष्णशीतोष्णज्वरौ स्यात् सततज्वरो॥ ग्रामे बने वा जननां श्चभियो भौतिमर्पयेत् । भयो गकरोऽन्येषां पाषाणनाथ घातकः ॥
जन
* मूलशूली स,-इति मु. । । अस्पर्शरोगी, इति मु. ।
For Private And Personal Use Only