________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ प० ।
प्रायश्चित्तकाण्डम् ।
५.७
हिंसाकर्मविशेषफलानि स्ववलिखिताभ्यां दर्शितानि। “अतजर्दू बहूनि वर्षसहस्राणि यमविषये कुम्भौपाकरौरवादिषु स्थानेषु दुःखान्यनुभूयेह जातानामिमानि लक्षणनि भवन्ति। तद्यथा, ब्रह्महा कुठौ गोनश्चान्धः अनेकरोगिणश्च" इति। यमः,
"अशुद्धानान्तु पापानां पतितानाञ्च कर्मभिः । उत्तीर्णानाञ्च तिर्यक्वात् देहे भवति लक्षणम् ॥ दह दुश्चरितैः केचित् केचित् पूर्वकृतैस्तथा । प्राप्नुवन्ति दुरात्मानो नरा रूपविपर्ययम् ॥ दिजनं कुष्टिनं विद्यात् कुनखं वर्णहारकम् ।
व्यङ्गाश्चाधर्मिणश्चैव जायन्ते प्राणिहिंसकाः” इति । हारोतः। “कुनखौ भ्रूणहा । ब्रह्मानः कुष्ठी। परदुःखदायिनोनित्यान्धाः । परदाराभिरतादौर्घरोगिण: । दृश्यपहारोऽन्धाः । श्रोत्रापहारोबधिराः । वाचोऽपहर्त्तारोमूकाः। एवं शाह,
यदङ्गं पौद्यते येन तेन होनोऽभिजायते ।
नाकृत्वा लभते किञ्चित् शाभं वा यदि वाऽभम्” इति । कश्यपः,--
"चयो स्यात् क्षेत्रहरणे श्रीवान् नबधेऽपिच । जलोदरयुतः स स्यात् स्वमारोणाञ्च हिंसकः । कर्णभेत्ता कर्णमूली श्रोष्ठरोग्योष्ठनाशकः । दन्तपातनका च दन्तरोगौ भवेत् सदा ॥ * स्वर्णहः, इति मु.। + नादत्वा,-इ४ि मु.।
For Private And Personal Use Only