________________
Shri Mahavir Jain Aradhana Kendra
10 11
www. kobatirth.org
प्रायवित्तकाण्डम् |
Acharya Shri Kailassagarsuri Gyanmandir
“लिकाद्युपधानानि पुष्परक्ताम्बराणि च । शोधयित्वा तथा किञ्चित् करेरुन्मार्ज्जयेन्मुहुः ॥
पश्चात्तु वारिणा प्रोक्ष्य चौन्येवमुदाहरेत् *” – इति ।
मलेपोपहतौ सएवाह,
“अल्पशौचे भवेत् शद्भिः शोषणप्रोचणादिभिः ।
तान्येवामेध्ययुतानि जह्यात् क्षारापयानि चेत् । ॥ तान्यप्यतिमलिष्ठानि यथावत् परिशोधयेत्” - इति । निपकौसम्भादौ षट्चिंशन्मतेऽभिहितम्,—
“कुसुम्भकुङ्कुमेरकं तथा लाचारसेन वा । प्रोचणेनैव शुध्येत चण्डालस्पर्शने सति" - इति ॥ भङ्गोऽपि -
१४१
“कुसुम्भकुङ्कुमानाश्च चैर्णकार्पासयोस्तथा ।
प्रोक्षणात् कथिता शुद्धिरित्याह भगवन्मनुः " - इति ॥ द्रव्योपहतौ शुद्धिर्णिता । इदानीं श्वादिभिरिव मारादिभिरप्युपहते शङ्कासकावपवदति -
-
* पुनस्तानि समाचरेत् — इति शा० । + निर्णेज्यानि विपर्य्यये, - इति मु० ।
--
माजीरमक्षिकाकीटपतङ्गकमिदर्दुराः ।
मेध्यामेध्यं स्पृशन्तोऽपि नेोच्छिष्टं मनुरब्रवीत् ॥३१ ॥ इति ॥
arraritrea मेष्यामेध्यम् । यद्यपि भाजरादय उभयं
For Private And Personal Use Only