SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 10 11 www. kobatirth.org प्रायवित्तकाण्डम् | Acharya Shri Kailassagarsuri Gyanmandir “लिकाद्युपधानानि पुष्परक्ताम्बराणि च । शोधयित्वा तथा किञ्चित् करेरुन्मार्ज्जयेन्मुहुः ॥ पश्चात्तु वारिणा प्रोक्ष्य चौन्येवमुदाहरेत् *” – इति । मलेपोपहतौ सएवाह, “अल्पशौचे भवेत् शद्भिः शोषणप्रोचणादिभिः । तान्येवामेध्ययुतानि जह्यात् क्षारापयानि चेत् । ॥ तान्यप्यतिमलिष्ठानि यथावत् परिशोधयेत्” - इति । निपकौसम्भादौ षट्चिंशन्मतेऽभिहितम्,— “कुसुम्भकुङ्कुमेरकं तथा लाचारसेन वा । प्रोचणेनैव शुध्येत चण्डालस्पर्शने सति" - इति ॥ भङ्गोऽपि - १४१ “कुसुम्भकुङ्कुमानाश्च चैर्णकार्पासयोस्तथा । प्रोक्षणात् कथिता शुद्धिरित्याह भगवन्मनुः " - इति ॥ द्रव्योपहतौ शुद्धिर्णिता । इदानीं श्वादिभिरिव मारादिभिरप्युपहते शङ्कासकावपवदति - - * पुनस्तानि समाचरेत् — इति शा० । + निर्णेज्यानि विपर्य्यये, - इति मु० । -- माजीरमक्षिकाकीटपतङ्गकमिदर्दुराः । मेध्यामेध्यं स्पृशन्तोऽपि नेोच्छिष्टं मनुरब्रवीत् ॥३१ ॥ इति ॥ arraritrea मेष्यामेध्यम् । यद्यपि भाजरादय उभयं For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy