SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकायहम्। नार्धस्थ माशे सु देयं पुनादिमस्तकम् ॥ तदर्धाविना तु लौकिकाच क्रियाः स्मृताः" इति । विष्णुरपि। "सर्वेषु चार्थजातेषु मूल्यं कनक कल्पयेत् । तब जाणलोने शूद्रं दुर्वांकुरैश्च' गापयेत् । विकृष्णालोने तिलकर, चित्रणलोने रजतकर, चतुःष्णास्लोने सुवर्णकर, पञ्चवष्णलोने मौरबतं, मौरोतमहोकरम्। द्विगुण यवा विक्षिताः समयक्रिया वैश्यस्य । चिगणेऽर्थ राजन्यस्य । चतुर्गुणेऽर्थे प्राध्यणस्य"इति । पादस्पर्शादौनां विशेषाः सत्यन्तरे दर्शिताः, “विप्रे तु सत्यवरनं द्विनिष्के पादलम्भनम् । ऊनं त्रिने तुरुयं स्यात् कोशपानमतः परम्”---इति ॥ निष्कशब्देन काश्चनकर्षचतुर्थांशो यो मुद्रामुद्रितः प्रतिपाद्यते । नवापि कचिद्देशे निष्कव्यवहारान् । ज्ञात्वा संख्यां सुवर्णनामिति यदुवं, तब सुवर्णपरिमाणमात्र मनुः,-- "लोकसंव्यवहारार्थ या संख्या प्रथिता भुवि । ताम्ररूप्यसुवर्णानान्नाः प्रवक्ष्याम्यशेषतः ॥ जालान्तरगते भागौ यत् सूक्ष्मं दृष्यते रजः । प्रथमन्तत् प्रमाणानां सरेणुं प्ररक्षते ॥ चमरेणवोऽष्टौ विज्ञेया लिवैका परिमाणतः । नाराजसर्षपस्तिस्ते त्रयो गौरमर्षपः ॥ * दूवाकर, इति ग्रन्थान्तरीयः पाठः समीचौमः ।। + इत्यमेव पाठः सर्वत्र । मम तु, यथाभिहिता,-इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy