SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९६ पराशरमाधवः। सर्षपाः षट् यवोमध्यस्त्रियवन्त्वेककृष्णलम् । पञ्च कृष्णलकोमाषस्ते सुवर्णस्तु षोडश || पलं सुवर्णश्चत्वारः पलानि धरणन्दश । द्वे कृष्णले समरते विज्ञेयो रौप्यमाषकः ॥ ते षोडश स्थाद्धरणम्पुराणश्चैव राजतः । कार्षापणस्तु विज्ञेयस्तानिकः कार्षिकः पण: ॥ धरणानि दम ज्ञेयः शतमानस्तु राजतः । चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः”–दति ॥ माषशब्दः सुवर्णस्य गोडशे भागे वर्तते । कृष्णलशब्दस्तु कर्षबतीयभागवाचौ । माषपञ्चमांशस्य कर्षत्वात् । रूप्य व्यस्य नाभनि कर्षवचनमस्ति । कार्षापणशब्दौ पलचतुर्थांशस्य तत्तट्रव्यस्य नामधेये। गद्यानधारणशब्दो पलदशमांशस्य रूप्यद्रव्यस्य नामनौ। कर्षचत्वारिंशत्तमांशस्य रूप्यद्रव्यस्थ माषसंज्ञा । निष्कशतमाषशब्दे एकपले रूप्यद्रव्ये वर्तते । अतएव रूप्यसंज्ञाऽधिकारे याज्ञवल्क्याह, "शतमानन्तु दशभिर्धराचैः पलमेव त् । निष्कं सुवर्णश्चत्वारः--"इति। वृहस्पतिः सुवर्णशब्दस्य अर्थान्तरमाह, "ताम्रकर्षकता मुद्रा विज्ञेया कर्षका पणः । • रूप्यद्रव्यस्य नामनिष्कर्षवचनमस्ति-इति स । + इत्यमेव पाठः सर्वत्र। मम तु, पुराणका(पण शब्दो,-इति पाठः प्रतिभाति। # इत्यमेव पाठः सर्वत्र | मम तु, निष्कशतमाघशब्दो एकपले रूप्य द्रव्ये वर्तते,-इति पाठः प्रतिभाति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy