SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra Co www. kobatirth.org पराशरमाधवः । [६ प० । चण्डालं हतवान् कञ्चिद्ब्राह्मणेो यदि कञ्चन । प्राजापत्यं चरेत् कृच्छ्रं गोदयं दक्षिणां ददत् ॥ १८ ॥ क्षत्रियेणापि वैश्येन शूद्रेणैवेतरेण वा । चण्डालस्य बधे प्राप्ते कृच्छ्रार्खेन विशुद्ध्यति ॥ २० ॥ Acharya Shri Kailassagarsuri Gyanmandir वृत्तिभेदेन ब्राह्मणानां भेदेऽपि न प्रायश्चित्तभेद इति विवचितत्वात् कश्चित् - इत्युक्तम् । एवं चण्डालेऽपि कञ्चनेति विशेषणं योजनौयम् । इतरोमूर्द्धावमिसुतादिः । श्रङ्गिरास्वचैव समानप्रायश्चित्तान्तरमाह - “अन्वजानान्तु गमने भोजने च प्रमापणे । पराकेण विश्शुद्धि: स्याद्भगवानङ्गिरोऽब्रवीत् ” - इति ॥ हारौतोऽपि - “चाण्डालबधसंप्राप्तिर्ब्रह्मणेन भवेद्यदि । कारयेद्वादशं कृच्छ्रं तप्तकृच्छ्रं ततो भवेत्” - इति ॥ एतच्च ज्ञानपूर्बके द्रष्टव्यम् । श्रज्ञानपूर्वके तु चान्द्रायणम् । तदाह लौगाचिः, “हनने प्रतिलोमानां शूद्रजानां कथं भवेत् । ज्ञानपू पराक: स्यादज्ञाने चैन्दवं भवेत्” - इति ॥ स्रुतादिबधेऽप्येतदेव । तदाह याज्ञवल्क्यः, - - “चान्द्रायणं चरेत् सर्व्वानपरुष्टान् निहत्य तु" - इति । कृच्छ्रार्द्धेनेत्यर्द्धग्रहणं पादस्य पादत्रयस्य चोपलचणम् । श्रतएव लौगाचिः, - For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy