SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६थ ।। प्रायश्चित्त कामहम् । वैश्य शूद्रक्रियाऽऽसक्तं विकर्मस्थं दिजोत्तमम । हत्वा चान्द्रायणं तस्य शिगाश्चैव दक्षिणाम् ॥१८॥ नन्चेतद्वै ग्यबधप्रायश्चित्तं व्याहतम् । तथा हि ! विशब्देनात्र किं मदोधो विवक्ष्यते, उत निर्दीषजानिमात्रः, अथवा गुणवान् ? -दनि । नत्र प्रथमे न्यूनप्रायश्चित्ता भिधायिभ्यां पूर्वीदाहताभ्यां समितिमतमम्ववचनाभ्यां व्याहन्यते । द्वितीय निर्दीषजातिमाविषयेण ममनन्तरपू|कमन्नवचनेनैव विरोधः । तीये तु, "यागस्थक्षत्रियविड्याती चरेसबाहरणवतम्" इत्यनेनैव विरोधः । मैवम् । ईषत्सुरत्तस्य वैश्यस्यात्र विवक्षितत्वात् । अतएवात्यन्तसत्तेन विहितमकल क्रियाऽऽमक्रेन शूद्रेण माहचर्य्यम विरुद्धम्। द्विजोत्तमशब्देन विप्रः प्रमिङ्कः, क्षत्रियपि अयंचिद् वर्तयितुं शक्यः । विजशब्दाभिधेयं वैग्यमपेक्ष्य तम्योत्तमत्वान् । तत्र क्षत्रियपक्षे, विकर्मणि कम्मिंश्चिद्वह्मधातादौ तिष्ठतोति विकर्मस्थः । विप्रपक्षे तु विकर्मम्यबमघातादिषु तिष्ठतोति विकर्मम्यः । एवञ्च मति चतुर्वर्णविषयकमेकं प्रायश्चित्त न्यायदर्शिनामेतत् मम्पद्यते। हत्वा यो वर्नते, नम्येति योजनीयम्। दक्षिणां निर्दिादिति शेषः । चातुर्वण्यकढके | चण्डालबधे क्रमेण प्रायश्चित्तमाह, • वैश्यं शृद्ध क्रिया सक्तं ,-इति पाटोभवितुं युक्तः । तम्यैव पाटस्य थास्याकृभिनतत्व प्रतीतेः । विप्रपो तु विकर्मस्थः ब्रह्मघालादिष बनवायत्तेषु नियतीति विकसंस्थः, इति मु.। । चनुमपि वाना, निमु. । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy