________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम्।
३१
पित्राऽवरुद्धवास्तु समा अपि न विभाज्याः। तथाच गौतमः । “स्त्रीषु संयुताखविभागः” इति। योग इति श्रौतस्मा निसाध्यमिष्टं कर्म लक्ष्यते । क्षेमः इति लब्धपरिक्षणहेतुभूतं वहिर्वेदिदानतड़ागारामनिर्माणादि पूर्त कर्म लक्ष्यते । तदुभयं पिटद्रयविरोधार्जितमप्यविभाज्यम्। तदुक्र लौगाक्षिणा,_ "क्षेमं पूर्त यागमिष्टमित्याहुस्तत्त्वदर्शिनः ।
अविभाज्ये च ते प्रोके शयनासनमेवच" इति । अथवा । योगक्षेमशब्देन छत्रचामरशस्त्रवाहनादिप्रभृतय उच्चन्ते । प्रचारोग्टहारामादिषु प्रवेशनिर्गममार्गः । मोऽप्यविभाज्यः । यत्त उशनसा क्षेत्रस्याप्यविभाज्यत्वमुक्तम्,
"अविभाज्यं मगोत्राणामासहस्रकुलादपि ।
वाप्यं क्षेत्रञ्च पत्रञ्च कृतानमुदकं स्त्रियः” इति । तत्प्रतिग्रहलब्धक्षेत्रं चत्रियासुतेन माई ब्राह्मणौसुतेन अविभाज्यमित्येवं परम् ।
"न प्रतिग्रहभूया त्रियादिसुताय च"इति स्मरणत् । अन्ये मन्यन्ते। वस्त्रादयोऽपि विभाज्या एव । तथाच सहस्पतिः,- .
"वस्वादयोऽविभज्यायैरुक्तं तैर्न विचारितम् । धनं भवेन्ममृद्धानां वस्त्राखदारसंश्रितम् ॥ मध्यस्थितमनाजीव्यं दातुं तैः कस्य शक्यते । युक्त्या विभजनौयं तदन्यथाऽनर्थकं भवेत् ॥
* याज्यं,-इति ग्रन्थान्तरतः पाठः ।
For Private And Personal Use Only