SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १५६ www. kobatirth.org पराशर माधवः । * एतदभ्यासविषयम् । ननु, ब्राह्मणस्य रुजः हत्या, -- इति जातिभ्रंशकरेषु परिगणनादच्यमाणं ताडनादिकमेव जातिभ्रंशकर, न तू हङ्कारादिकमिति चेत् । म, हङ्कारादिनाऽपि ब्राह्मणस्य मनसि रुजः समुत्पादनात् । ताड़नादी प्रायश्चित्तमाह, -- याज्ञवडयोsपि -- ताड़यित्वा ढणेनापि कण्ठे बध्वाऽपि वाससा ॥ ५२ ॥ विवादेनापि निर्जित्य प्रणिपत्य प्रसादयेत् । इति ॥ Acharya Shri Kailassagarsuri Gyanmandir यद्यपि णता नवस्त्र बन्धनविवादजयैर्न शरीरोपघातः, तथापि प्रायश्चित्तं चरितव्यमित्यपिशब्दस्यार्थः । प्रणिपातेनोपवासोऽप्युपलक्ष्यते । तदाह वृहस्पतिः, -- "गुरुं त्वंकृत्य गर्व्वेण विप्रं निर्जित्य वादतः । ताड़यित्वा ढणेनापि प्रमाद्योपवसेद्दिनम् ” इति ॥ -- [११ "गुरुं त्वंत्य हङ्कृत्य विप्रं निर्जित्य वादतः । बद्ध्वा वा वाससा विप्रं प्रमाद्योपवसेद्दिनम् ” इति ॥ यत्तु बौधायनेनोक्रम्, -- क्षमापयेत् — इति मु० । "वादेन ब्राह्मणं जित्वा प्रायवित्तविधिया । त्रिरात्रोपोषितः खात्वा प्रणिपत्य प्रसादयेत्”-- इति । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy