________________
Shri Mahavir Jain Aradhana Kendra
१५६
www. kobatirth.org
पराशर माधवः ।
*
एतदभ्यासविषयम् । ननु, ब्राह्मणस्य रुजः हत्या, -- इति जातिभ्रंशकरेषु परिगणनादच्यमाणं ताडनादिकमेव जातिभ्रंशकर, न तू हङ्कारादिकमिति चेत् । म, हङ्कारादिनाऽपि ब्राह्मणस्य मनसि रुजः समुत्पादनात् । ताड़नादी प्रायश्चित्तमाह, --
याज्ञवडयोsपि --
ताड़यित्वा ढणेनापि कण्ठे बध्वाऽपि वाससा ॥ ५२ ॥ विवादेनापि निर्जित्य प्रणिपत्य प्रसादयेत् । इति ॥
Acharya Shri Kailassagarsuri Gyanmandir
यद्यपि णता नवस्त्र बन्धनविवादजयैर्न शरीरोपघातः, तथापि प्रायश्चित्तं चरितव्यमित्यपिशब्दस्यार्थः । प्रणिपातेनोपवासोऽप्युपलक्ष्यते । तदाह वृहस्पतिः, --
"गुरुं त्वंकृत्य गर्व्वेण विप्रं निर्जित्य वादतः । ताड़यित्वा ढणेनापि प्रमाद्योपवसेद्दिनम् ” इति ॥
--
[११
"गुरुं त्वंत्य हङ्कृत्य विप्रं निर्जित्य वादतः ।
बद्ध्वा वा वाससा विप्रं प्रमाद्योपवसेद्दिनम् ” इति ॥
यत्तु बौधायनेनोक्रम्, --
क्षमापयेत् — इति मु० ।
"वादेन ब्राह्मणं जित्वा प्रायवित्तविधिया । त्रिरात्रोपोषितः खात्वा प्रणिपत्य प्रसादयेत्”-- इति ।
For Private And Personal Use Only