________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायवित्तकाण्डम् ।
३५५
इत्यमुपपातकविशेषस्थाभक्ष्यभक्षणस्य प्रायश्चित्तमभिधाय जातिभंकरस्य ब्राह्मणतिरस्कारस्य प्रायश्चित्तमाह,-- इसारं ब्राह्मणस्योक्का त्वङ्कारं च गरीयसः॥५१॥ सात्वा तिष्ठन्नहःशेषमभिवाद्य प्रसादयेत् । इति ॥
ब्राह्मणो वेदपारगो ब्रह्मविदा । तं प्रति लौकिके शास्त्रीये वा व्यवहारे तगमनाय हङ्कारं यः प्रयुक्त यश्च वयमा विद्यया वा ज्येष्ठं पुरुषं प्रति वमित्येकवचनं प्रयुके; तावुभौ वाला थावदस्तमयं निराहारौ स्थित्वा राचावभिवादनेन तं क्षमापयेत् । निराहारत्वं मनुराह,--
"हुकारं ब्राह्मणस्योक्का त्वद्वारन्तु गरौयमः ।
खालाऽनमन्त्रहःशेषमभिवाद्य प्रसादयेत्”--इति । यमोऽपि,--
"हुङ्कारं ब्राह्मणस्योक्का लङ्कारश्च गरीयसः ।
चावा तिष्ठन्नःशेष प्रणिपत्य प्रसादयेत्”--इति ॥ गङ्खोऽपि?,--
"डकारं ब्राह्मणस्योक्का त्वङ्कारञ्च गरौयमः । दिनमेकं व्रतं कुर्यात् प्रयतः सुसमाहितः"--इति ।
* शसोऽपि,-इति मु. । + प्रायश्चित्तं विधीयते,-इति शा। । अहोरात्रोषितः खात्वा,-इति शा। 5 यमोऽपि, इति मु.॥
For Private And Personal Use Only