SearchBrowseAboutContactDonate
Page Preview
Page 365
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रायवित्तकाण्डम् । ३५५ इत्यमुपपातकविशेषस्थाभक्ष्यभक्षणस्य प्रायश्चित्तमभिधाय जातिभंकरस्य ब्राह्मणतिरस्कारस्य प्रायश्चित्तमाह,-- इसारं ब्राह्मणस्योक्का त्वङ्कारं च गरीयसः॥५१॥ सात्वा तिष्ठन्नहःशेषमभिवाद्य प्रसादयेत् । इति ॥ ब्राह्मणो वेदपारगो ब्रह्मविदा । तं प्रति लौकिके शास्त्रीये वा व्यवहारे तगमनाय हङ्कारं यः प्रयुक्त यश्च वयमा विद्यया वा ज्येष्ठं पुरुषं प्रति वमित्येकवचनं प्रयुके; तावुभौ वाला थावदस्तमयं निराहारौ स्थित्वा राचावभिवादनेन तं क्षमापयेत् । निराहारत्वं मनुराह,-- "हुकारं ब्राह्मणस्योक्का त्वद्वारन्तु गरौयमः । खालाऽनमन्त्रहःशेषमभिवाद्य प्रसादयेत्”--इति । यमोऽपि,-- "हुङ्कारं ब्राह्मणस्योक्का लङ्कारश्च गरीयसः । चावा तिष्ठन्नःशेष प्रणिपत्य प्रसादयेत्”--इति ॥ गङ्खोऽपि?,-- "डकारं ब्राह्मणस्योक्का त्वङ्कारञ्च गरौयमः । दिनमेकं व्रतं कुर्यात् प्रयतः सुसमाहितः"--इति । * शसोऽपि,-इति मु. । + प्रायश्चित्तं विधीयते,-इति शा। । अहोरात्रोषितः खात्वा,-इति शा। 5 यमोऽपि, इति मु.॥ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy