________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
६२
च मङ्करः, तत्रोत्तरोपादानेन * व्यवहारोद्रष्टव्यः । सम्प्रतिपत्तेः प्रयोगाभावात् । यथा हारीतेनोक्रम्, -
पराशर माधवः ।
**
Acharya Shri Kailassagarsuri Gyanmandir
“मिथ्योत्तरं कारणञ्च स्यातामेकच चेदुभे ।
सत्यञ्चापि सहान्येन तत्र ग्राह्यं किमुत्तरम् ” - इत्युक्का,
" यत् प्रभूतार्थविषयं यत्र वा स्यात् क्रियाफलम् । उत्तरं तत्र विज्ञेयमसंकीर्णमतोऽन्यथा दूति ।
संकीर्णं भवतीति शेषः । ऐच्छिकक्रमं भवतीत्यर्थः । तत्र प्रभृतार्थविषयं यथा, अनेन सुवर्णं रूपकशतं जस्त्राणि च गृहीतानी प्रत्यभियोगे, सुवर्ण रूपकशतं वस्त्राणि गृहीतानि प्रतिदत्तानि चेति । अत्र मिथ्योत्तर ! प्रभूतविषयत्वादर्थिनः क्रियामादाय प्रथमं व्यवहारः प्रवर्त्तयितव्यः, पश्चादस्त्रविषये व्यवहारः । एवं मिथ्याप्राङ्न्यायमङ्करे कारणप्राङ्न्यायसङ्करे च योजनीयम् । यथा तस्मिन्नेवाभियोगे, सत्यं सुवर्णं रूपकशतं च गृहीतं दास्यामि, वस्त्राणि तु न ग्टहीतानि प्रतिदत्तानि वा वस्त्वविषये पूर्वं पराजित इति चोत्तरे, सम्प्रतिपत्तेर्भूरिविषयत्वेऽपि तत्र क्रियाऽभावात् मिथ्योत्तरक्रियामादाय व्यवहारः प्रवर्त्तयितव्यः ।
इयमेव पाठः सर्व्वत्र । ममतु, तत्रोत्तरान्तरोपादानेन, इति पाठः प्रतिभाति ।
+ इत्थमेव पाठः सर्व्वत्र । ममतु सुवर्णं रूपकशतं च न ग्टहीतं, वस्त्राणि गृहीतानि प्रतिदत्तानि चेति, - इति पाठः प्रतिभाति ।
| इत्यमेव पाठः सर्व्वत्र । ममतु, मिथ्योत्तरस्य - इति पाठः प्रतिभाति ।
For Private And Personal Use Only