________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रायश्चित्तकाण्डम् ।
३४३ स्थापयित्वा चालोड़वाभिमन्त्रणे कर्त्तव्ये इत्याह,-- आपोहिष्ठेति चालोद्य मानस्तोकेति मन्त्र येत्” ।
श्रापोहिष्ठा,--इत्यादिकं त्यूचं विज्ञेयं, प्रायशस्तथा विनियोगात्। मानस्तोके,--दत्येकैव ऋक् २) ।
अत्रावदानहोमसाधनानां सुवादौनामभावात् केनावदाय होतव्यमित्याकाङ्क्षायामाह,-- सप्तावरास्तु ये दर्भा अच्छिन्नाग्राः शुकत्विषः ॥३४॥ एतैरुइत्य होतव्यं पञ्चगव्यं यथाविधि । इति ।
सप्तसंख्या प्रवरा अधमा येषां दर्भाणां, ते सप्तावराः। सन्नाष्टाद्यधिकसंख्या ग्रहौतव्या, न तु षट्पञ्चादिन्यूनसंख्येत्यर्थः । शुकवत् विट दीप्तिर्येषां, ते शुकत्विषः; हरितवर्ण इति यावत् । पार्द्राणां
* मानस्तोकेभिमन्त्र येत्, - इति मु० ।
(१) विशेषविधि विना चसूक्तानामादिप्रतीकमात्रोपादानेऽपि ऋक्। त्रयस्यैव ग्रहणमिति नियमः। तथाच लायायन सूधम् । “टच.
सूक्तानामादिग्रहणेन विधिरनादेपो (६प्र० ३क० १सूत्रम्' इति । चापोहिछित्यादि टचसूक्तच्च सामवेदसंहितोत्तराचिकविंशतितमा
ध्यायसप्तमखण्डीयद्वितीयम् । (२) "मवविधिञ्चादिग्रहणेन (१प्र० १क ०२ सूत्रम्)"-इति लाद्यायन
सूत्रेणादिमात्रीपादानेऽपि समस्त म्यैव मन्त्रम्य ग्रहणीयत्वादिति
भावः।
For Private And Personal Use Only