________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
१३
मूलीकृतमधमर्णन देयं धनम् ; वस्तुभोग्याधौ मूलमात्रं, गोप्याधौ तु सदृद्धिकम् । यदा तद्दत्वा ऋणौ श्राधिं प्रार्थयते, तदा धनिना स मोक्तव्यः । अन्यथा दोषभाग्भवेदित्यर्थः । तदाह याज्ञवल्क्यः ,
“उपस्थितस्य मोक्तव्यः श्राधिस्तेनोऽन्यथा भवेत् ।
प्रयोजके सति धनं कुलेऽन्यस्याधिमाप्नुयात्” इति । धनप्रयोकर्यसनिहिते सति तदाप्तहस्ते मवृद्धिकं धनं निधाय खकीयमाधि ग्टलीयात् । भोग्याधिस्तु मूलमात्रं दला फलकालान्ते मोक्तव्यइत्याह व्यासः,
"फलभोग्यं पूर्णकालं दत्वा द्रव्यन्तु मामकम्” इति । सममेव मामकम् । मूलमात्रं दत्वा ऋणी बन्धमवाप्नुयादिति। आधिनाशनिबन्धनत्वे . वैगुण्यादिकालादर्वागेव आधिर्मोक्रव्यः । तथाच सएव,
"अतोऽन्तरा धनं दत्वा मृणौ बन्धमवाप्नुयात्” इति । यत्तु तेनैवोत्रम्,_ "गोप्याधिं द्विगुणदूई मोचयेदधमर्णिकः” इति । तद्वैगुण्यादू, अर्वाक् दिसप्ताहान्मोचयेदित्येवम्परम् । अन्यथा, श्राधिः प्रणश्येट्विगुणे धने इति याज्ञवल्क्यवचनविरोधापत्तेः। यदि प्रयोकर्यमन्निहिते तत्कुले धनग्रहौतारो न मन्ति, यदि वाऽऽधिविक्रयेण धनादित्मा स्थादधमर्णस्य, तत्र यत्कर्त्तव्यं तदाह याज्ञवल्क्यः ,
"तत्कालकृतमूल्यो वा तत्र तिष्ठेदवृद्धिकः” इति ।
For Private And Personal Use Only