SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .] प्रायचिनकालम् । १५७ नामधारकविप्राणं परिषत्त्वं नास्तीति वक्ष्यमाणमर्थं हदि निधाय तड्यावृत्तिसमर्थै विशेषणैः परिषद्योग्याब्राह्मणाविशेष्यन्ते । यद्यपि मन्वादिधर्मशास्त्रज्ञानमात्रेण ब्राह्मणाः प्रायश्चित्तं विधातुं' समर्थाः, तथापि “शुनाऽऽस्लौड़े हविर्यथा"-इति न्यायेन अनधौनवेदैः खकर्मानुष्ठान हितैर्निर्दिष्टं प्रायश्चित्तं न पापापनोदनक्षमम् । तस्मात्, स्वकर्मनिष्ठान् वेदपारङ्गतामुपेत्य तेषामग्रे चिकौर्षितप्रायश्चित्तनिमित्तं पापमभेषेण निवेदयेत्। सेयं परिषदुपसत्तिः । तामेतामुपमत्तिमङ्गिरा अपि स्पष्टं दर्शयति, "श्रत ऊई प्रवक्ष्यामि उपस्थानस्य लक्षणम् । उपस्थितो हि न्यायेन व्रतादेशनमर्हति ॥ सद्योनिःसंशये पापे न भुजौतानुपस्थितः। भुचामो वर्द्धयेत् पापं परिषद् यत्र विद्यते ॥ संशये तु न भोकव्यं यावत् कार्यविनिश्चयः ।। प्रमाद न कर्त्तव्यो यथैवासंशयस्तथा ॥ रुत्वा पापं न गहेत गुह्यमानं विवर्द्धते। स्वल्पं वाऽथ प्रभूतं वा धर्मविद्ध्यो निवेदयेत् ॥ ते हि पापे छते वैद्या हन्तारश्चैव पाममाम् । व्याधितस्य यथा वैद्या बुद्धिमन्तो रुजापहाः ॥ प्रायश्चित्ते समुत्पने ट्रोमान् भत्थपरायणः ॥ * कत, इति शा. स.। । पघयत्र न विद्यते,-इति शा• । | कार्याविनिचयः,-इति मु. । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy