SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । एतद्दयं समाख्यातं द्रव्यहानिकर बुधैः । अविज्ञातस्थानकतक्रेटनाष्टिकयोर्दयोः” इति । अखामिविक्रेतरिव स्वाम्यदत्तमुपभुञानस्य दण्डमाह नारदः, "उद्दिष्टभेव भोक्तव्यं स्त्री पशर्वसुधाऽपि वा” इति । *अविज्ञातात् क्रयोऽविज्ञातक्रयः । अथवा परमार्थतोऽयं स्वामीत्यज्ञानात्कयोऽविज्ञातकयः । मरौचिरपि, "अविज्ञातनिवेशत्वाद्यत्र मूल्यों न विद्यते । हानिस्तत्र समा कल्या क्रेटनाष्टिकयोईयोः । अनर्पितन्तु यो भुते भुक्तभोगं प्रदापयेत् । अनिर्दिष्टन्तु यट्रव्यं वासक्षेत्रग्रहादिकम् ॥ खबलेनैव भुञानः चोरवद्दण्डमईति। अनड्वाहं तथा धेनुं नावं दास तथैवच ॥ अनिर्दिष्टं स भुञ्जानो दद्यात्पणचतुष्टयम् । दासौ नौका तथा धुर्यो बन्धकं नोपभुज्यते । उपभोका तु तव्यं पण्येनैव विशोधयेत् ॥ दिवसे द्विपणं दासौं धेनुमष्टपणं तथा। त्रयोदशमनवाई मल्यं भूमिञ्च षोड़श ॥ नौकामश्वश्च धेनुच्च लागलं कार्मिकस्य च। बलात्कारेण यो भुते दाण्यश्चाष्टपणं दिने । * अयं ग्रन्थः, वखामिविक्रेतुरिवेत्यादिग्रन्थात् पूर्व भवितुमुषितः । परमादी पुस्तकेषु दनादत्रैव रक्षितः । + इत्यमेव पाठः सर्वत्र । मम तु, मूलं,-इति पाठः प्रतिभाति । 28 For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy