________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
एतद्दयं समाख्यातं द्रव्यहानिकर बुधैः ।
अविज्ञातस्थानकतक्रेटनाष्टिकयोर्दयोः” इति । अखामिविक्रेतरिव स्वाम्यदत्तमुपभुञानस्य दण्डमाह नारदः,
"उद्दिष्टभेव भोक्तव्यं स्त्री पशर्वसुधाऽपि वा” इति । *अविज्ञातात् क्रयोऽविज्ञातक्रयः । अथवा परमार्थतोऽयं स्वामीत्यज्ञानात्कयोऽविज्ञातकयः । मरौचिरपि,
"अविज्ञातनिवेशत्वाद्यत्र मूल्यों न विद्यते । हानिस्तत्र समा कल्या क्रेटनाष्टिकयोईयोः । अनर्पितन्तु यो भुते भुक्तभोगं प्रदापयेत् । अनिर्दिष्टन्तु यट्रव्यं वासक्षेत्रग्रहादिकम् ॥ खबलेनैव भुञानः चोरवद्दण्डमईति। अनड्वाहं तथा धेनुं नावं दास तथैवच ॥ अनिर्दिष्टं स भुञ्जानो दद्यात्पणचतुष्टयम् । दासौ नौका तथा धुर्यो बन्धकं नोपभुज्यते । उपभोका तु तव्यं पण्येनैव विशोधयेत् ॥ दिवसे द्विपणं दासौं धेनुमष्टपणं तथा। त्रयोदशमनवाई मल्यं भूमिञ्च षोड़श ॥ नौकामश्वश्च धेनुच्च लागलं कार्मिकस्य च। बलात्कारेण यो भुते दाण्यश्चाष्टपणं दिने ।
* अयं ग्रन्थः, वखामिविक्रेतुरिवेत्यादिग्रन्थात् पूर्व भवितुमुषितः ।
परमादी पुस्तकेषु दनादत्रैव रक्षितः । + इत्यमेव पाठः सर्वत्र । मम तु, मूलं,-इति पाठः प्रतिभाति ।
28
For Private And Personal Use Only