SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । "शिरोमाचन्तु दृश्येत म कर्ण नापि नासिका। अमु प्रवेशने यस्य पद्धं तमपि निर्दिशेत्” इति विशेषस्मरणात् । कारणान्तरेणोन्मजने पुनरपि कर्त्तव्यम् । तदाह कात्यायनः, “निमज्योत्प्लवते यस्तु दृष्टश्चेत् प्राणिभिर्नरः । पुनस्तन निमजेत्स दंशचिहविभावित:*"-इति ॥ इति जलविधिः। अथ विषविधिः। तत्र प्रजापतिः। विषस्यापि प्रवक्ष्यामौति । विषं च वत्सनाभादि ग्राह्यम्। "एङ्गिणो वत्मनाभस्य हिमजस्य विषस्य च” इति ॥ वान्याह सएव, "चारितानि च जीर्णानि कृत्रिमाणि तथैवच । भूमिजानि च सर्वाणि विषाणि परिवर्जयेत्” इति ॥ मारदोऽपि, "भष्टं च चारितं चैव भूमिजी मिश्रितं तथा । कालकूटमलाबुञ्च विषं यत्नेन वर्जयेत्” इति ॥ * निमज्जेत शशिचिङ्गविभावितः,-इति शा० । । + भूमिशातानि, इति शा. स.। + धूपितं,-इति का। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy