________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पराशरमाधवः ।
"धर्मेण व्यवहारेण चरित्रेण नपाजया ।
चतुःप्रकारोऽभिहितः मन्दिग्धेऽर्थ विनिर्णयः” इति। तम्मान्निर्णयहेतुतया धर्मादौनां व्यवहारपादत्वं भविष्यति। तेषां च निर्णयहेतुत्वं कात्यायनेन प्रपच्चितम्,
"दोषकारौ तु कर्तत्वं धनस्वामी स्वकन्धनम् ।
विवाद प्राप्नुयाद्यत्र स धर्मणैव निर्णयः” इति । दोषकारी वाक्पारुष्यादिकारी च यस्मिन विवादे व्यवहारे चरित्रराजगासननैरपेक्ष्येण धर्माभिमुखः मन्त्रद्धोधर्माद्भौतः स्वकीयं दोषकर्तृत्वं स्वयमेव अङ्गीकरोति ; यत्तु धनस्वामी व्यवहारादिप्रायासमन्तरेण धर्माभिमुखाद्धनापहारिणः स्वकीयं धनं प्राप्नोति,तत्र दोषकारिणो धर्माधिमुख्यमेव निर्णयहेतुः। व्यवहारस्य निर्णयहेतुत्वं मएवाह,
"स्मृतिशास्त्रन्तु यत्किञ्चित् प्रथितं धर्मसाधकैः । कार्याणां निर्णयाद्धेतोर्व्यवहारः स्मृतो हि सः||” इति । यत्र धर्मशास्त्रकुशलैर्विदभिरर्थिप्रत्यर्थिनोरग्रे निर्णयाय धर्मशास्त्वं
* अत्र चकारोऽधिकः प्रतिभाति । दोषकारी इत्यस्य विवरणरूपत्वात् वाक् पारुष्यादिकारीत्यस्य । परन्तु, सर्व्ववादापुस्तकेषु स्थित.
त्वाइनितः । + इत्यमेव पाठः सव्वादापुस्तकेय । मम तु, सन अध्वा अधमा
भौतः, इति पाठः प्रतिभाति । । यत्तइनखामो,-इति का० । मम तु, यत्र धनखामी,-इति पाठः
प्रतिभाति । ६, प्रापितम्, इति का० । || कार्यागा निर्णयार्थ तु व्यवहारस्मृतौ हि सः, इति का । मम तु,
व्यवहार स्मृतौ हि मः, ..इति पाठः प्रतिभाति ।
For Private And Personal Use Only