________________
Shri Mahavir Jain Aradhana Kendra
४७८
www. kobatirth.org
पराशर माधवः ।
Acharya Shri Kailassagarsuri Gyanmandir
श्रनयैव दिशा स्मृत्यन्तरे प्रसिद्धास्तीर्थयाचादिप्रत्याचाया
यथायोगमुनेयाः । श्रतएव देवलः, -
** उत्पथवर्त्ती, इति नास्ति शा० पुस्तके |
+ कृष्णवेणी, - इति मु० ।
| बडदाही, मु० ।
९ पुण्यतमानौति, -- इति नास्ति मु० पुस्तके |
[१२
“श्रभिगम्य च तीर्थानि पुण्यान्यायतनानि च । नरः पापात् प्रमुच्येत ब्राह्मणानां तपखिनाम् । सर्व्वीः समुद्रगाः पुण्याः सर्व्वे पुण्यानगोत्तमाः ।
सर्व्वमायतनं पुण्यं सर्व्वे पुष्यावनाश्रयाः " - इति ॥ तौर्थानि, गङ्गा सरस्वती यमुना नर्मदा विपाशा वितस्ता कौशिकी जन्दा विरजा चन्द्रभागा सरयुः उत्पथवन्तौ * सिन्धुः कृष्णा वेली! भोणा नापौ धारावती पाषाणको गोमतो गण्डकी बादा | धन्या देविका कावेरी ताम्रपर्णी चर्मण्वती वेचवती गोदावरी तुङ्गभद्रा सुचतुररुणा चेति महानद्यः पुण्यतमाः । गङ्गादारं कनखलं शक्रावतारं सौकरं प्रयागो गङ्गासागरमिति एतानि गङ्गायास्तीर्थानि । शाचं प्रश्रवणं वृद्धकन्याकं सारस्वतमादिव्यतीर्थं वदरी पाश्चालं वैजयन्तं पृथूदकं नैमिषं विनशनं चापोद्भेदं प्रभास इति सारस्वततीर्थानि । कावेरीसङ्गमं सरस्वतीमङ्गमं गन्धमादनमिति सामुद्राख्यतौर्थानि पुण्यतमानीति । पुष्करं मूर्द्धजं गया शिरः कुरुक्षेत्रमिति पुण्यक्षेत्राणि । वाराणसौ महाभैरवं देवदारुवनं मौरं प्राचीनवाह: केदारं मध्यमं महारुद्रं महाबलं महा
For Private And Personal Use Only