________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
१२ ष० ।]
*
लयं कुमारमहालयं रुद्रावतारं वङ्गलं विष्णुशिवं महाकालं पुरुषोत्तमं जम्बुमार्गं चेत्येतान्यायतनानि । हिमवानुदयो महेन्द्रो - विदुरः शतश्टङ्गः श्रीपर्व्वतो वेदपर्व्वतो विन्ध्यपर्व्वतः परियात्रश्वेति पर्व्वताः पुण्यतमाः पापं नाशयन्ति । अन्यानि क्षेत्रायतनपर्व्वताश्रमतीर्थानि पुण्यतमानि भवन्ति । विश्वामित्र:
“कृच्छ्रचान्द्रायणादीनि शुड्यभ्युदयकारणम् । प्रकाशे च रहस्ये चाप्यनुक्ते संशयेऽस्फुटे ॥
***
प्रायश्चित्तकाण्डम् |
चगलण्ड, - इति मु० ।
+ श्रीपर्व्वतो देवपर्व्वतोनील पर्व्वतः, -- इति मु० ।
Acharya Shri Kailassagarsuri Gyanmandir
प्राजापत्यं सान्तपनं शिशुकृच्छ्रः पराककः । अतिकृच्छ्रः पर्णकृच्छ्रः सौम्यः कृच्छ्रातिकृच्छ्रकः ॥ महासान्तपनं शोध्येत्तप्तकृच्छ्रस्तु पावनः ।
जपोपवासकृच्छ्रस्तु ब्रह्मकूर्च्चस्तु शोधनः । एते व्यस्ताः समस्तावा प्रत्येकं येकतोऽपिवा ॥ पातकादिषु सर्व्वेषु उपपातकेषु यत्नतः । कार्य्यश्चान्द्रायण्युताः केवला वा विशुद्धये ॥ उपवासास्त्रिराचं वा मामः पचस्तदर्द्धकम् । षड़होद्वादशाहानि का शुद्धिः फलैर्विना ॥ उपपातकयुक्रानामनादिष्टेषु चैवहि। शक्तिजातिगुणान् दृष्ट्वा महदुद्धिकृतं लघु ॥ अनुबन्धादिकं दृष्ट्वा कल्प्यं सव्वं यथाऽऽगमम् ।
For Private And Personal Use Only
४६