________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१२ च.]
प्रायश्चित्तकाण्डम् ।
भ्रातभार्याञ्च दुर्बुद्धिर्याधर्षयति पापकृत् । पुस्कोकिल्लत्वमाप्नोति सपापो नरकाच्युतः ।। मखिभाऱ्या गुरोभायां राजभायां च पापलत् । प्रधर्षयति पापात्मा सूकरो जायते नरः ॥ शूद्रश्च ब्राह्मणौं गत्वा कृमियोनौ प्रजायते । तम्यामपत्यमुत्पाद्य काष्ठान्तः कौटको भवेत् ॥
सूकरः कृमिको महुश्चण्डालश्च प्रजायते"-दति । ब्रह्मपुराणे,
"मखिभालं गुरो यर्थी शिष्यभायां तथैवच । प्रधर्षयित्वा कामात्मा मृतोजायेत सूकरः ॥ सूकरः पञ्चवर्षाणि दशवर्षाणि वै वृकः । पिपीलिका तु मांसास्त्रीन् कोटः स्यान्मासमेव तु ॥ एतानामाद्य मंमारान् क्रिमियोनौ प्रजायते । तत्र जीवति मामांश्च कृमियोनौ चतुर्दश ॥ ततोऽधर्मक्षयं कृत्वा ततो जायेत मानवः । परदाराभिमर्श तु कृत्वा जायेत वै वृकः । श्वा सृगालम्ततो ग्रनो व्यालः काको वकस्तथा ॥ भाटभार्यान्त पापात्मा योधर्षयति मोहितः । कोकिलत्वमवाप्नोति मोऽपि मंवत्सरं द्विजः ॥ मनमाऽपि गुरोर्भाऱ्यां यः शिष्यो याति पापकृत् ।
* रानभायो,-इति मु०॥
For Private And Personal Use Only