SearchBrowseAboutContactDonate
Page Preview
Page 529
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२ च.] प्रायश्चित्तकाण्डम् । भ्रातभार्याञ्च दुर्बुद्धिर्याधर्षयति पापकृत् । पुस्कोकिल्लत्वमाप्नोति सपापो नरकाच्युतः ।। मखिभाऱ्या गुरोभायां राजभायां च पापलत् । प्रधर्षयति पापात्मा सूकरो जायते नरः ॥ शूद्रश्च ब्राह्मणौं गत्वा कृमियोनौ प्रजायते । तम्यामपत्यमुत्पाद्य काष्ठान्तः कौटको भवेत् ॥ सूकरः कृमिको महुश्चण्डालश्च प्रजायते"-दति । ब्रह्मपुराणे, "मखिभालं गुरो यर्थी शिष्यभायां तथैवच । प्रधर्षयित्वा कामात्मा मृतोजायेत सूकरः ॥ सूकरः पञ्चवर्षाणि दशवर्षाणि वै वृकः । पिपीलिका तु मांसास्त्रीन् कोटः स्यान्मासमेव तु ॥ एतानामाद्य मंमारान् क्रिमियोनौ प्रजायते । तत्र जीवति मामांश्च कृमियोनौ चतुर्दश ॥ ततोऽधर्मक्षयं कृत्वा ततो जायेत मानवः । परदाराभिमर्श तु कृत्वा जायेत वै वृकः । श्वा सृगालम्ततो ग्रनो व्यालः काको वकस्तथा ॥ भाटभार्यान्त पापात्मा योधर्षयति मोहितः । कोकिलत्वमवाप्नोति मोऽपि मंवत्सरं द्विजः ॥ मनमाऽपि गुरोर्भाऱ्यां यः शिष्यो याति पापकृत् । * रानभायो,-इति मु०॥ For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy