SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पाव ., पराशरमाधवः। [१२ १०। धान्यचोरो व्रणौ च स्यात् कासौ* भनापहारकः ॥ गलगण्डौ गलठ्यही भवति मानवः । विकृतिब्रह्महता च स्यान्मांसस्यापहारकः” इति ॥ स्कान्दे रेवाखण्डे, “मणिकूटं तुलाकृटं कृटसाक्ष्यं वदन्ति ये । नरके त्वन्धतामिश्रे प्रपच्यन्ते नराधमाः ॥ शतमाहसिक कालमुषित्वा तत्र ते नराः । दह शत्रुग्टहे वद्धवा भ्रमन्ते कालमौमितम् ॥ कुनखौ स्वर्णहरणान्मूकः पुस्तकहारकः । फलान्याहरतोऽपत्यं म्रियते नात्र संशयः” इति ॥ श्रथागम्यागमन कर्मविशेषाद् योनिविशेषः । स्कान्दे रेवाखण्डे, "गुरुदाराभिमर्गौ च कृकल्लामो भवेद्धृवम् । राजोगामौ भवेट्रो वृश्चिको दृषन्नीपतिः” इति ॥ गौतमः । “चाण्डालोपुल्क मोगमनेऽजगरः । प्रजितागमने मरुपिशाचः । शुद्रागमने दीर्घकोटः । सवर्णाभिगामी दरिद्रः । गोगामौ मण्डकः".- इति । मार्कण्डेयपुराणे, "परदाराभिगमने रक्तद्रोणस्तु जायते । श्वष्टगालेभग्रनेषु क्रमान्जातिषु जायते ॥ * मिः, इति मु। + गमद्रव्यापहती, इति मु.। For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy