________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पाव
., पराशरमाधवः।
[१२ १०।
धान्यचोरो व्रणौ च स्यात् कासौ* भनापहारकः ॥ गलगण्डौ गलठ्यही भवति मानवः ।
विकृतिब्रह्महता च स्यान्मांसस्यापहारकः” इति ॥ स्कान्दे रेवाखण्डे,
“मणिकूटं तुलाकृटं कृटसाक्ष्यं वदन्ति ये । नरके त्वन्धतामिश्रे प्रपच्यन्ते नराधमाः ॥ शतमाहसिक कालमुषित्वा तत्र ते नराः । दह शत्रुग्टहे वद्धवा भ्रमन्ते कालमौमितम् ॥ कुनखौ स्वर्णहरणान्मूकः पुस्तकहारकः ।
फलान्याहरतोऽपत्यं म्रियते नात्र संशयः” इति ॥ श्रथागम्यागमन कर्मविशेषाद् योनिविशेषः । स्कान्दे रेवाखण्डे,
"गुरुदाराभिमर्गौ च कृकल्लामो भवेद्धृवम् ।
राजोगामौ भवेट्रो वृश्चिको दृषन्नीपतिः” इति ॥ गौतमः । “चाण्डालोपुल्क मोगमनेऽजगरः । प्रजितागमने मरुपिशाचः । शुद्रागमने दीर्घकोटः । सवर्णाभिगामी दरिद्रः । गोगामौ मण्डकः".- इति । मार्कण्डेयपुराणे,
"परदाराभिगमने रक्तद्रोणस्तु जायते । श्वष्टगालेभग्रनेषु क्रमान्जातिषु जायते ॥
* मिः, इति मु। + गमद्रव्यापहती, इति मु.।
For Private And Personal Use Only