________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( १२ )
विषयः ।
पतौ।
३१५
४४३
पक्षिषु भक्ष्याः ... ... ... पडत्युच्छिएभोजनप्रायश्चित्तम् ... पञ्चगव्यविधिः ... ... ... ... ३४० पचमहायज्ञाद्यकरणप्रायश्चित्तम् ... पञ्चविधखानलक्षणानि ... ... पञ्चविधस्नानम् ... ... ... ३७० पतितसंसर्गकालविशेषेण प्रायश्चित्तविशेषः ... पतितसंसर्गविशेषस्य कालविशेषेण पातित्यहेतुता पतितोत्पन्नस्य पतितत्वम् ... ... २४ पतितसंसर्गनिन्दा ... ... ... २२ पतितसंसर्गप्रायश्चित्तम् ... ... ... ११६ पतितादिसनिधावध्ययनप्रायश्चित्तम् पतितादौनां सिद्धानामानभक्षणयोः सकृदभ्यासात्यभ्यास
भेदेन प्रायश्चित्तभेदः ... परपाकनिवृत्तलक्षणम् ... ... परपाकरतलक्षणम् ... परस्त्रीगर्भोत्पादनप्रायश्चित्तम् परखहरणप्रायश्चित्तम् ... पराक लक्षणम्
B४२
लक्षणम्
...
परिवित्यादिप्रायश्चित्तम् ... परिवेत्तादिखरूपम् ... परिवेदनदोषापवादः ... परिषदयोग्यब्राह्मणाः ...
For Private And Personal Use Only