________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६8
परापारमाधवः ।
जात्याक्रोशः । क्रूरचित्ता वैश्वामित्रा इति कुलाकोशः । आक्रोशउच्चैर्भाषणं, न्यकामवद्यं, तदुभययुक्तं यदुद्वेगजननार्थं वाक्यं, तद्वाक्पारुष्यमित्यर्थः । तस्य चैविध्यमाह मएव,
"निष्ठुराश्लीलतीव्रत्वात्तदपि त्रिविधं स्मृतम् । साक्षेपं निष्ठुरं ज्ञेयमलौलं न्यङ्कसंयुतम् ॥
पतनीयै रुपक्रोशेस्तोत्रमाहुर्मनीषिणः” इति । कात्यायनोऽपि,
“यस्त्वसत्संज्ञितैरकैः परस्याक्षिपति क्वचित् । अमूलैर्वाऽथ मूलैर्वा निष्ठुरा वाक् स्मता बुधैः ॥ न्यग्भावकरणं वाचा क्रोधात्तु कुरुते यदा । वृत्तैर्देशकुलानां वाऽप्यस्लौला मा बुधैः स्मृता ॥ महापातकयोत्रौ च रागद्वेषकरौ च या।
जातिभ्रंशकरौ वाऽथ तौबा सा प्रथिता तु वाक्” इति ।। प्रथममध्यमोत्तमभेदेन चैविध्यमाह बृहस्पतिः,
“देशग्रामकुलादीनां क्षेपः पापेन योजनम् । दष्टं विना तु प्रथमं वाक्पारुण्यं तदुच्यते ॥ भगिनीमासम्बन्धमुपपातकशंसनम् । पारुण्यं मध्यम प्रोक्र वाचिकं शास्त्रवेदिभिः ।। अभक्ष्यापेयकथनं महापातकदूषणम् ! पारुय्यमुत्तमं प्रोक्तं तौवं मर्माभिघट्ट नम्'-दति ।
* यत्तदीये,-इति
।
For Private And Personal Use Only