SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www. kobatirth.org व्यवहार काण्डम् * Acharya Shri Kailassagarsuri Gyanmandir “पिता बन्धुः पितृव्यश्च श्वशुरो गुरवस्तथा । मगरग्रामदेशेषु नियुक्ता ये परेषु च । वल्लभांश्च न पृच्छेयुः भक्तास्ते राजपूरुषाः” इति ॥ न पृच्छेयुर्भवदीयो विवादः स कौदृश इति तैर्न प्रष्टव्यं मा क्षिणो न भवन्तौति यावत् । एतेषामसाचित्वे हेतुमाह नारदः, - "असाक्षिणो ये निर्दिष्टा दामनैकृतिकादयः । तेषामपि न बालः स्यान्नैव स्त्रौ न च कूटकृत् । न बान्धवो न चारातिः ब्रूयुस्ते साक्ष्यमन्यथा ॥ बालोऽज्ञानादस्त्यात् स्त्री पापान्यायाच्च । कूटकृत् । विब्रूयुर्बान्धवाः स्नेहाद्वैरनिर्यातनादरिः ॥ एकोऽप्यलुब्धः साक्षी स्यात् बह्यः शुच्योऽपि न स्त्रियः । स्त्रौबुद्धेरस्थिरत्वाच्च दोषैश्चान्यैश्च ये वृताः " - इति ॥ वृहस्पतिरपि - " स्तेनाम्मा हमिका: घण्डाः कितवा वञ्चकास्तथा । न साचिणस्ते दुष्टत्वात् तेषु सत्यं न विद्यते " - इति ॥ याज्ञवल्क्योऽपि ६ह "श्रोत्रियास्तापसा वृद्धा ये च प्रब्रजिता नराः । असाक्षिणले वचनानाच हेतुरुदाहृतः " - इति ॥ पदेषु च - इति का० | + इत्यमेव पाठः सर्व्वत्र । पापाभ्यासाच्च - इति ग्रन्थान्तरीयस्तु पाठः समीचीनः प्रतिभाति । | एकोऽलुब्धन्तु — इति का० । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy