________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
व्यवहार काण्डम्
*
Acharya Shri Kailassagarsuri Gyanmandir
“पिता बन्धुः पितृव्यश्च श्वशुरो गुरवस्तथा । मगरग्रामदेशेषु नियुक्ता ये परेषु च । वल्लभांश्च न पृच्छेयुः भक्तास्ते राजपूरुषाः” इति ॥
न पृच्छेयुर्भवदीयो विवादः स कौदृश इति तैर्न प्रष्टव्यं मा क्षिणो न भवन्तौति यावत् । एतेषामसाचित्वे हेतुमाह नारदः, - "असाक्षिणो ये निर्दिष्टा दामनैकृतिकादयः ।
तेषामपि न बालः स्यान्नैव स्त्रौ न च कूटकृत् । न बान्धवो न चारातिः ब्रूयुस्ते साक्ष्यमन्यथा ॥ बालोऽज्ञानादस्त्यात् स्त्री पापान्यायाच्च । कूटकृत् । विब्रूयुर्बान्धवाः स्नेहाद्वैरनिर्यातनादरिः ॥
एकोऽप्यलुब्धः साक्षी स्यात् बह्यः शुच्योऽपि न स्त्रियः । स्त्रौबुद्धेरस्थिरत्वाच्च दोषैश्चान्यैश्च ये वृताः " - इति ॥ वृहस्पतिरपि -
" स्तेनाम्मा हमिका: घण्डाः कितवा वञ्चकास्तथा । न साचिणस्ते दुष्टत्वात् तेषु सत्यं न विद्यते " - इति ॥ याज्ञवल्क्योऽपि
६ह
"श्रोत्रियास्तापसा वृद्धा ये च प्रब्रजिता नराः । असाक्षिणले वचनानाच हेतुरुदाहृतः " - इति ॥
पदेषु च - इति का० |
+ इत्यमेव पाठः सर्व्वत्र । पापाभ्यासाच्च - इति ग्रन्थान्तरीयस्तु पाठः
समीचीनः प्रतिभाति ।
| एकोऽलुब्धन्तु — इति का० ।
For Private And Personal Use Only