SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra 1° 17 www. kobatirth.org प्रायखितकागृहम् । चैव हिंसायां प्राणायामेन शुध्यति” – इति ॥ मलिनौकरणानां प्रायश्चित्तमभिधाय सहरीकरणानां प्रायश्चित्त Acharya Shri Kailassagarsuri Gyanmandir माह,— हत्वा मूषकमार्जारसर्पाजगरडुण्डुभान् । कसरं भोजयेद्दिप्रान् लोहदण्डश्च दक्षिणा ॥ १ ॥ इति ॥ अत्र नकुलोऽपि द्रष्टव्यः । तथाच विष्णुः । “हत्वा मूषकमार्जारनकुलमण्डूकडुण्डुभाजगराणामन्यतमं कृसरान् भोजयित्वा लौहदण्डं दक्षिणणं दद्यात्” । कृसरन्तिलमुद्गमिश्रमन्नम् * । लौहशब्देन कान्तायसमुच्यते । तथाच मनुः, “श्राभ्रीं कार्ष्णायसीं दद्यात् सर्पान् हत्वा द्विजोत्तमः " - इति । यत्तु शङ्खनोक्रम्,— " हत्वा द्विजस्तथा सर्पान् जलेशयविलेशयौ । सप्तराचं तथा कुर्यात् व्रतं ब्रह्महतेस्तु यत् ” - इति ॥ ब्रह्मणो वक्ष्यमाणं यत् व्रतं तन्मध्ये सप्तराचोचितव्रतमाचरेत् । यदपि सम्बर्त्तनोक्रम्, - " मण्डूकनकुलौ हत्वा सर्पाजगरमूषकान् । त्रिरात्रोपोषितः सम्यक् शुद्धो ब्राह्मणभोजनात् " - इति ॥ यदप्युशननोक्तम्। “सर्पहन्ता माषमाचं दद्यात्” । यच्च वसिष्ठेनो * सहित पाचितमनं - इति मु० । + इत्वा द्विजः स्थले सव्वें, - इति मु० । | बुद्येत् — इति मु० | For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy