________________
Shri Mahavir Jain Aradhana Kendra
1° 17
www. kobatirth.org
प्रायखितकागृहम् ।
चैव हिंसायां प्राणायामेन शुध्यति” – इति ॥ मलिनौकरणानां प्रायश्चित्तमभिधाय सहरीकरणानां प्रायश्चित्त
Acharya Shri Kailassagarsuri Gyanmandir
माह,—
हत्वा मूषकमार्जारसर्पाजगरडुण्डुभान् । कसरं भोजयेद्दिप्रान् लोहदण्डश्च दक्षिणा ॥ १ ॥ इति ॥
अत्र नकुलोऽपि द्रष्टव्यः । तथाच विष्णुः । “हत्वा मूषकमार्जारनकुलमण्डूकडुण्डुभाजगराणामन्यतमं कृसरान् भोजयित्वा लौहदण्डं दक्षिणणं दद्यात्” । कृसरन्तिलमुद्गमिश्रमन्नम् * । लौहशब्देन कान्तायसमुच्यते । तथाच मनुः,
“श्राभ्रीं कार्ष्णायसीं दद्यात् सर्पान् हत्वा द्विजोत्तमः " - इति । यत्तु शङ्खनोक्रम्,—
" हत्वा द्विजस्तथा सर्पान् जलेशयविलेशयौ ।
सप्तराचं तथा कुर्यात् व्रतं ब्रह्महतेस्तु यत् ” - इति ॥
ब्रह्मणो वक्ष्यमाणं यत् व्रतं तन्मध्ये सप्तराचोचितव्रतमाचरेत् । यदपि सम्बर्त्तनोक्रम्, -
" मण्डूकनकुलौ हत्वा सर्पाजगरमूषकान् ।
त्रिरात्रोपोषितः सम्यक् शुद्धो ब्राह्मणभोजनात् " - इति ॥ यदप्युशननोक्तम्। “सर्पहन्ता माषमाचं दद्यात्” । यच्च वसिष्ठेनो
* सहित पाचितमनं - इति मु० । + इत्वा द्विजः स्थले सव्वें, - इति मु० ।
| बुद्येत् — इति मु० |
For Private And Personal Use Only