SearchBrowseAboutContactDonate
Page Preview
Page 743
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारकाण्डम् । १७ उपस्थानं दर्शनम् । व्यासोऽपि, "लेख्ये कृते च दिव्ये वा दानप्रत्ययदर्शने । ग्टहीतबन्धोपस्थाने ऋणिट्रव्यार्पणे तथा"-इति । प्रतिभाह्य इति शेषः । प्रतिभूमरणे व्यवस्थामाह याज्ञवल्क्यः , "दर्शनप्रतिभूयंत्र मृतः प्रात्ययिकोऽपिवा । न तत्पुत्रा ऋणं दद्युर्दद्युर्दानाय यः स्थितः” इति । यदा दर्शनप्रतिभूः प्रत्ययिको वा मृतः, तदा तयोः पुत्राः प्रातिभाव्यायातं पिटकृतम्हणं न दधुः। यस्तु दानाय स्थितः प्रतिभूर्मतस्तत्पुत्रा ऋणं दधुः । तत्पौचपुरैरपि मूल्यमेव* देयं, न वृद्धिदया। तथाच व्यासः, "मृणं पैतामहं पौत्रः प्रातिभाव्यागतं सुतः । ममं दद्यात्तत्सुतौ तु न दाण्याविति निश्चयः" इति । तत्सुतौ पौत्रप्रपौत्रौ । बृहस्पतिः, "आद्यौ तु वितथे दाप्यौ तत्कालावेदितं धनम् । ___ उत्तरौ तु विसंवादे तौ विना तत्मुतौ तथा" इति । श्राद्यौ दर्शनप्रत्ययप्रतिभुवौ, वितथे अहमेनं दर्शयिष्यामि असौ माधुरित्येवं विधयोर्वाक्ययोः मिथ्याले राज्ञा दाप्यौ। उत्तरौ दानर्णिद्रव्यार्पणप्रतिभुवौ विसंवादे दायादिना धने ऋणिकेन अप्रतिदत्ते दाप्यौ। तयोरभावे तत्तौ दाप्यौ। प्रत्ययप्रतिभूवत्प्रमाणा * इत्य मेव पाउः सर्वत्र । मम तु, मूलमेव,-इति पाठः प्रतिभावि । For Private And Personal Use Only
SR No.020539
Book TitleParashar Smruti Part 02
Original Sutra AuthorN/A
AuthorMadhavacharya, Chandrakant Tarkalankar
PublisherAsiatic Society
Publication Year1973
Total Pages1135
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy