________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारकाण्डम् ।
१७
उपस्थानं दर्शनम् । व्यासोऽपि,
"लेख्ये कृते च दिव्ये वा दानप्रत्ययदर्शने ।
ग्टहीतबन्धोपस्थाने ऋणिट्रव्यार्पणे तथा"-इति । प्रतिभाह्य इति शेषः । प्रतिभूमरणे व्यवस्थामाह याज्ञवल्क्यः ,
"दर्शनप्रतिभूयंत्र मृतः प्रात्ययिकोऽपिवा ।
न तत्पुत्रा ऋणं दद्युर्दद्युर्दानाय यः स्थितः” इति । यदा दर्शनप्रतिभूः प्रत्ययिको वा मृतः, तदा तयोः पुत्राः प्रातिभाव्यायातं पिटकृतम्हणं न दधुः। यस्तु दानाय स्थितः प्रतिभूर्मतस्तत्पुत्रा ऋणं दधुः । तत्पौचपुरैरपि मूल्यमेव* देयं, न वृद्धिदया। तथाच व्यासः,
"मृणं पैतामहं पौत्रः प्रातिभाव्यागतं सुतः ।
ममं दद्यात्तत्सुतौ तु न दाण्याविति निश्चयः" इति । तत्सुतौ पौत्रप्रपौत्रौ । बृहस्पतिः,
"आद्यौ तु वितथे दाप्यौ तत्कालावेदितं धनम् । ___ उत्तरौ तु विसंवादे तौ विना तत्मुतौ तथा" इति ।
श्राद्यौ दर्शनप्रत्ययप्रतिभुवौ, वितथे अहमेनं दर्शयिष्यामि असौ माधुरित्येवं विधयोर्वाक्ययोः मिथ्याले राज्ञा दाप्यौ। उत्तरौ दानर्णिद्रव्यार्पणप्रतिभुवौ विसंवादे दायादिना धने ऋणिकेन अप्रतिदत्ते दाप्यौ। तयोरभावे तत्तौ दाप्यौ। प्रत्ययप्रतिभूवत्प्रमाणा
* इत्य मेव पाउः सर्वत्र । मम तु, मूलमेव,-इति पाठः प्रतिभावि ।
For Private And Personal Use Only