________________
Shri Mahavir Jain Aradhana Kendra
www. kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १५२]
अष्टमोऽध्यायः ।
सप्तमाध्याये द्रव्यशद्धिः प्रतिपादिता। तत्रान्ते, शुद्धिं समुद्धरेदित्युक्रम् । तत्रोद्धारप्रकारः प्रकीर्णकादिप्रायश्चित्तरूपश्चतादिषु त्रिवध्यायेषुपवर्णितः । अथावशिष्ट उपवर्णनीयः । षष्टाध्याये च वैश्य वा इत्रियं वाऽपौत्यादिनोपपातकानां प्रायश्चित्तान्यु पवर्णयन् बह वक्रव्यमझावादपपातकविशेषस्य गोवधस्य प्रायश्चित्तं तत्रोपेक्षितम् । तदिदानौमध्यायदयेन विवक्षुरादौ मुनिविप्रतिपत्तिं सूचयितुं पृच्छति,
गवां बन्धनयोोषु भवेन्मृतिरकामतः । अकामकृतपापस्य प्रायश्चित्तं कथं भवेत् ॥१॥
योत्राणि पाशाः, बन्धनार्थानि योत्राणि बंधनयोत्राणि । तेष बवानां गवामितस्ततः मञ्चरणादिना गलनिरुद्धानां कथंचित् मृतिर्भवेत् । मा चाकामकृता, पुरुषेण तन्मरणाय प्रयत्नस्याकृतत्वात् । तादृशभ्य गोवधम्य प्रायश्चित्तं वक्तव्यम् । सर्वमुनिसम्मतं मुख्य प्रायश्चित्ताधिकारं द्योतयितुमकामकृतस्येत्यनुवादः । कामकृतस्य तु प्रायश्चित्तं कैश्चिदेव मुनिभिरभ्युपगम्यते न तु मः। तदाह मनुः,
"कामतः कृते पापे प्रायश्चित्तं विदुर्बुधाः । कामकारकृतेऽयाहुरेके श्रुतिनिदर्शनात्" इति।
For Private And Personal Use Only